________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०३ सू०४ ब्रह्मचारीणामावरणीयादिनिरूपणम् ७७ हप्रवर्द्धनकर, तत्र-रतिः विषयानुरागः, रागः स्वजनेषु स्नेहः, द्वेषः शत्रुभावः, मोहः अज्ञानम् , एषां यत्प्रवर्द्ध-प्रवृद्धिस्तस्य करं-कारकम् . पुनः 'किंमज्म-प. मायदोस-पासत्थसील-करण' किंमध्यप्रमाददोषपार्श्वस्थशीलकरणम्-तत्र-किमध्यं-कि-कुत्सितं मध्ये यस्य तत्तथोक्तम्-असारमित्यर्थः, तथा-प्रमाददोषः, प्र. मादोऽसावधानता, सएव दोषः प्रमोददोषः, पार्श्वस्थशील-पार्श्वस्थानां-ज्ञानाचारादि बहिर्वतिनां साध्याभासानां शीलम् अनुष्ठानं निष्कारणनित्यपिण्डपरिभो. गादि, एतेपां करणम् कारकं भवति । सम्पति तदेव विशदयति- अभंगणाणि य' अभ्यञ्जनानि च घृतनवनीतादिना शरीरमर्दनानि 'तेल्लमज्जणाणि य' तैलमज्जनानि च-तैलाभ्यङ्गपूर्वकस्नानानि, तथा-तथा-'अभिक्खणं' अभीक्ष्णम्चाहिये और किस किस का नहीं ? इस बात को प्रदर्शित करते हैं'इमं च इत्यादि। ___टीकार्थ -- ( इमं च ) यह वक्ष्यमाण अबसन्न, पार्श्वस्थ, कुशील, संसक्त, यथाछंद साधुओं का आचार (रइरागदोसमोहपवणकर) रति-विषयों में अनुराग, राग-स्वजनों में स्नेह, द्वेष-शत्रुता, और मोह-अज्ञान, इनकी वृद्धिकरने वाला होता है और (किंमज्झ-पमायदोस-पासत्य-सील-करणं ) किं मध्य-असार प्रमाददोषअसावधानतारूप दोष का, पार्श्वस्थ शील-ज्ञानाचारादि से बहिर्भूत शिथिलाचारियों के अनुष्ठान का-निष्कारण नित्य पिण्डपरिभोगादिरूप स्वभाव का, जनक होता है । अब सूत्रकार इसी पार्श्वस्थ आदि के आचार को विश. दरूप से समझाते हैं-(अभंगणाणि य) अभ्यंगन-धृत नवनीत आदिसे शरीर का मर्दन करना (तेल्लमजणाणिय) तेलका मालीस करना तथा ५४१२नुं न ४२ मे ते सूत्र॥२ मतावे छ- ' इमं च" त्याहि
थ-“ इमं च” मा प्रभावामा मातi अपसन्न, पावस्थ, ॥a, सात, स्वछ ही साधुसीना माया२ “ रइरागदोसमोहपवटणकरं" २ति-विषयोमा मासहित, राग-२वनी ५२ स्नेह, द्वेष-शत्रुता मन मोहमज्ञान, मे सौना वृद्धि ४२ना२ डाय छे. मने " किंमज्झ-पमायदोस-पासत्थ-. सीलकरणं " मध्य-असार, अमाहोष,-सावधानता३५ होपनुं वालજ્ઞાનાચારાદિથી બાહ્ય શિથિલતા ચારીઓનાં અનુષ્ઠાનનું, નિષ્કારણ નિત્ય પરિ ભોગાદિ રૂપ સ્વભાવનું જનક થાય છે. હવે સૂવકાર આ પાર્શ્વસ્થ આદિના माया२ने विस्ता२५४ समनवे -“ अभंगणाणिय" २५स्य-1-धी, भाम माहिया शरी२ने मादीस ४२y, “ तेल्लमजणाणिय" तेदन मादास ने
For Private And Personal Use Only