________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका म० ४ सू०३ ब्रह्मचर्याराधनफलम यव्वं ' चरितव्यम्-आसेवितव्यम् कीदृशं ब्रह्मचर्यमासेवितव्यम् ? इत्याह'सम्बओ विसुद्धं ' सर्वतो विशुद्धम् ? मनः प्रभृति त्रिकरणत्रियोगनिर्मलं, कियकालमासेवितव्यम् ? इत्याह-'जावज्जीवाए' यावज्जीवया प्रतिज्ञया यावज्जीवतया वा जीवनपर्यन्तमित्यर्थः, तथा-'जावसेयहि संजओत्ति ' यावत् श्वेतास्थि संयत, इति, श्वेतानि दुष्कर तपः करणाद्रुधिराभावेन शुक्लानि अस्थीनि यस्मिस्तत्-श्वेतास्थि-अस्थिपञ्जरप्रायं शरीरं तत्र संयतः प्रतिबद्धो जीवो यावद् भवेत् , मरणपर्यन्तमित्यर्थः । अयं भावः-साधुना दुश्वर तपश्चरणादिना स्वशरीर रुधिर विशोष्य मरणावधि ब्रह्मचर्य पालनीयमिति । अथवा यावच्छ्रेयोऽथि संयतः' इतिच्छाया, श्रेयो मोक्षस्तदर्थयितुं शीलं यस्य स श्रेयोऽर्थी, स चासौं संयतश्चेति कर्मधारयः अयं भावः-साधुर्याक्कालं मोक्ष न प्राप्नोति, तावत्कालं तेन ब्रह्मचर्य पालनीयमिति । ' एवं ' इत्येवं ' भणिय ' भणितं ' भगवया' भगवता महाएणं) निश्चलभाव से ( बंभचेरं ) इस ब्रह्मचर्य महाव्रत का (जावजीवाए ) जीवनपर्यन्त (चरियव्वं ) पालन करना चाहिये । ( जाव सेयढि. संजयो त्ति) यावत् श्वेतास्थि संयतः अर्थात् चाहे भले ही दुश्वर तपश्चरण
आदि द्वारा अपने शरीर का खून सूक जाने से श्वत हड्डियां ही उसमें अवशेष रह गई हो तपतक । अथवा यावत् श्रेयोऽथि संयत-अर्थात्साधु को जबतक मुक्ति की प्राप्ति न हो जावे तबतक इस महाव्रत का अवश्य पालन करते रहना चाहिये। " जाव सेयष्टि संजओ" इसकी एक तो श्वेतास्थिसंयनः" ऐसी संस्कृत छाया होती है और दूसरी" श्रेयोऽधिसंयतः " ऐसी भी होती है । ( एवं भणियं वयं भगवया) इस प्रकार से इस व्रत का भगवान महावीर ने जो कि अन्तिम तीर्थ निस भावथा “बभचेर" मा प्राययं भडानतर्नु “जावज्जीबाए " न. ५यन्त चरियव्वं " पासन ४२वु नये. जाव सेयट्ठिसंजओत्ति " ' योवत् श्वेतास्थिसंयतः" मेट २ त५श्च२ मा बारा पोताना शरीन साली સૂકાઈ જવાથી સફેદ હાડકાં જ તેમાં બાકી રહ્યા હોય એવી સ્થિતિમાં પણ मा प्रतर्नु पासन ४२२. यावत् श्रेयोऽर्थि संयत-मेटलेल्या સુધી સાધુને મોક્ષની પ્રાપ્તિ ન થાય ત્યાં સુધી આ મહાગ્રતનું પાલન કરતાં हे म. “जाव से यदृिसंजओ" तेनी शस्त छाया 'श्वेतास्थिसंयतः " याय छ, भने मी " श्रेयोऽर्थिसंयतः” मेवी ५ छाय. थाय छे. “ एव' भणिय वयं भगवया" २ मा मन्तिम तीर्थ ४२ भगवान महावीर मा प्रतर्नु
For Private And Personal Use Only