________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुशिनी टीका अ०४ सू.) २ ब्रह्मचर्यस्वरूपनिरूपणम् हिणं' ओषधीनाम् ओषयुत्पत्तिस्थानानां मध्ये हिमवान पर्वत इव । 'सीतोदा
चेव ' सीतोदेव-स्वनामख्याता महानदी 'निनग,नां' निम्नगानाम्-नदीनां मध्ये । 'उदहोसु ' उदधिपु-समुद्रेषु 'सयंभूरमणो' स्वयंभूरमणः समुद्रः ' रुयगवरो चेव ' रुचकवर इव-यथा रुचकबरः रुचकाभिधानत्रयोदशद्वीपवर्तीपर्वतविशेषः, 'मंडलिकपव्ययाणं ' माण्डलिकपर्वतानां मानुषोत्तरकुण्डलवररुचकवरा. भिधानां गध्ये 'पवरे' प्रवरः श्रेष्ठः । ' एरावण इव' ऐराणा इव 'कुंजराणं' कुचराणां मध्ये, यथा हस्तिनां मध्ये ऐरावतः प्रवर इत्यर्थः । 'जहा' वथा ' सीहो' सिंह: 'मिगाणं ' मृगाणाम् अरण्यपशूनां मध्ये पवरो' प्रवरः यथा'सुपण्णगाणं च ' सुपर्णकानां सुपर्णकुमाराणां मध्ये ' वेणुदेवे ' वेणुदेवः प्रवरः यथा च 'पग इंदराया ' पन्नगेन्द्रराजः, 'धरणे' धरणो धरणेन्द्रो नागकुमाराणां मध्ये प्रवरः, तथैवेदं ब्रह्मचर्य व्रतानां मध्ये प्रवरम् । तथा-'कप्पाणं' कल्पानां देवलोकानां मध्ये 'बंभलोए चेव' ब्रह्मलोक इत्र-पञ्चमो देवलोकः पर्वत, (निक्षगाणं लीतोदा चेव ) नदियों में जैसे सीतोदा नदी, ( उद हीसु जहा सयंभूरमणो) सन्द्रों में जैसे स्वयंभूरमणसमुद्र, (मंडलिगपचयाण स्यगव चेव ) मांडलिक पर्वतों में जैसे रुचक वरपर्वत, (पघरे) श्रेष्ठ माना जाता है, उसी प्रकार समस्तवतों में यह वत श्रेष्ठ माना गया है । तथा (कुंजराणं एरावण इव ) हाथीओं में जैसे ऐरावत हाथी श्रेष्ठ होता है (मिगाण जहा सीहो पवरो) अगों के बीच मेंजंगला जानवरों में-जैसे सिंह श्रेष्ट होता है (उपन्नगाणं च वेणुदेवे सुपर्णकुमारों में जैसे वेणुदेव श्रेष्ठ होला है, (जहा पन्नग इंदरायाधरणे) पन्नों का इन्द्रराज धरणेन्द्र जैले नागकुमारों में श्रेष्ठ होता है, (कप्पाणं चेव बंभलोए ) कल्पों में जैसे पांचवा ब्रह्मलोक प्रवर होता है, “ओसहीणं हिमवतो चेव " मौषधियाना उत्पत्ति स्थानमा हिमालय पर्वत, " निन्नगाणं सीतोदा चेव" नहीयामा समशीतोहानी, उदही सुजहा संयंभमणो" समुद्रीमा म २५ भू२भए समुद्र " मंडलिगपव्ययाणरुयगवरो चेव" मावि तोमा म २५४१२ ५त, “पवरे" श्रेष्ठ भनाय छ, तारे सध तामi - प्रायव्रत श्रेष्ठ भनाय छ तथा “ कुंजराणं एरावण इस” हाथीमामा म मेरावत हाथी श्रेष्ठ २.छ, “मिगोणं जहा सीहो पवरो" भगानी पय- सी जनरेनी वय्ये-म सिड श्रेष्ठ डाय ते, " सुपन्नगाणं च वेणुदेवे" सुपर मारामा रेभ. येशुढेव श्रेष्ठ डाय छ, “जहा पन्नग इंदराया धरणे” पन्नगाने न्द्ररान रणेन्द्र म नागभाशमा श्रेष्ठ डाय छ, “कप्पाणं व बंभलोए" योमा म पाया
For Private And Personal Use Only