________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
सुदर्शिनीटीका अ० ४ सू० २ ब्रह्मचर्य स्वरूपनिरूपणम् ग्नमथितचूर्णितकुशल्यितपर्यस्तपतितखण्डित-परिशटितविनाशितम्-तत्र 'संभग्ग' संभग्न-घट इत्र, 'महिय' मथितं दधीव बिलोडितं ' चुणिय' चूर्णितं चणकवत् पिष्टम् ' कुसल्लिय' कुशल्यितम्-शु-कुत्सितम्-अन्तः प्रविष्टतोमरादि शल्यमिव शल्यं, यत् प्रविष्टं सत् , केनाप्युपायेन न निःसरति तत्कुशल्यं, तत्संजातं यस्येति कुशल्यितं दुष्टशल्ययुक्तं, यथा वक्रतया प्रविष्टेन शल्येन शरीरं विदारितं भवति, तथैव विनवादिकं विदारितं भवति, ‘पल्लह' पर्यस्त पर्वतशिखराद् स्थूलपाषाणखण्ड इव स्वस्थानाचलितम् , 'पडिय' पतितम् प्रासादशिखरात्कलश इवाधोनिपतितम् ' खंडिय' खण्डितम्-दण्ड इव विभागेन च्छिन्नम् , 'परिसडिय' परिटितं = कुष्ठापहताङ्गमिवविगलितम् , 'विणासियं' विनाशितं विनष्टम् , 'होइ' भवति । अथोपमया ब्रह्मचर्यस्य माहात्म्यं वर्ण्य ते-' तं बभं भगवंतं ' इत्यादि । 'त' तत्-प्रसिद्धं 'भगवंत' भगवद्-सर्वोत्कृष्टैश्वयंशालि 'बभं' ब्रह्म-ब्रह्मचर्य — गहगणनवखत्ततारगाणं च ' ग्रहगणनक्षत्रतारकाणां च, ग्रहगणः =मङ्गलादिः, नक्षत्राणि अश्विन्यादयः, तारकाः प्रसिद्धाः, आसां मध्ये 'जहा' डिय विणासियं होइ) घटकी तरह संभग्न टुकडे २ हो जाते हैंनष्ट हो जाते हैं, दधि की तरह बिलोडित-अस्तव्यस्त हो जाते हैं, चना आदि की तरह-चूर्णित-पिसे जाते हैं, कुशल्य-टेढे-वक बाण से विदारित हुए शरीर की तरह विदारित हो जाते हैं, पर्वत की चोटी से पतित पाषाणखण्ड की तरह अपने स्थान से च्युत हो जाते हैं, पतित प्रासाद की छत से गिरे हुए कलश की तरह अधोनिपतित हो जाते हैं, फाडे गो दंड की तरह खंडित होते जाते हैं, परिशस्तिकुष्ठादि से उपहत अंग की तरह गलित हो जाते हैं, और विनाशितविनष्ट हो जाते हैं । (तं बंभ भगवंतं ) सर्वोत्कृष्ट ऐश्वर्यशाली प्रसिद्ध यह ब्रह्मचर्य (गहगणनक्खत्ततारगाणं च जहा उड्डुबई ) मंगल आदि જેમ ટુકડે ટુકડા થઈ જાય છે, –નષ્ટ થઈ જાય છે, દહીંની જેમ વિડિતઅસ્તવ્યસ્ત થઈ જાય છે, ચણા આદિની જેમ ચૂરેચૂરા થઈ જાય છે, કુશલ્યવકબાણથી વીંધાયેલ શરીરની જેમ વિધારિત થઈ જાય છે. પર્વતના શિખર પરથી પાષાણુખંડની જેમ પિતાને સ્થાનેથી ભ્રષ્ટ થઈ જાય છે, પતિત-મહેલની છત ઉપરથી પડેલા કલશની જેમ અધોનિપતિત થઈ જાય છે. ચીરાયેલ લાકડીની જેમ ખંડિત થઈ જાય છે, પરિશટિત-કઢ આદિથી ઉપડત અંગની જેમ शासित 45 नय छ भने विनष्ट था तय छे. “ तं बंभं भगवतं " सर्वोत्कृष्ट मेवयजी प्रसिद्ध छ प्राय " गहगणनक्खत्ततारगाणं च जहा उडुवई"
For Private And Personal Use Only