________________
Shri Mahavir Jain Aradhana Kendra
व्याकरणसूत्रे
वरसासणमिणं आघवियं सुंदेसिवपसत्थं तइयं संवरदारं
समत्तं त्तिभि ॥ सू० ११ ॥
www.kobatirth.org
"L
"
टीका - एवं पूर्वोक्तप्रकारेण ' इणं ' इदं ' संवरस्स ' संवरस्य ' दारं ' द्वारम् अदत्तादानविरमणनामकं तृतीयं द्वारमित्यर्थः ' सम्मं सम्यक् ' चरियं ' चरितं सत् ' होइ' भवति 'सुपणिहियं सुप्रणिहितं समाराधितम् । तथा-' इमेहि ' एभिः ' पंचहि ' वि=पञ्चभिरपि ' कारणेहिं कारणैः =भावनाभिः, की दृशैः कारणैः ? इत्याह- ' मणत्रयणकायपरिरक्खिएहिं ' मनोवचनकायपरिरक्षितैः= मनोवाक्कायैः परिरक्षितैः,मनोवाक्काययोगयुक्ताभिः पञ्चभावनाभिरित्यर्थः, 'निच्च' नित्यम् ' आमरणंतं च ' आमरणान्तं मरणपर्यन्तं च : एस जोगो' एष योग:अदत्तादानविरमणरूपो योगः 'पोयच्त्रो' नेतव्यः - पालनीयः घिड़मया ' धृतिमता ' मइया ' मतिमता । कथं भूतोऽयं योगः ? इत्याह-' अणासो ' अनाअब सूत्रकार इस अध्ययन का उपसंहार करते हुए कहते हैं' एवमिणं ' इत्यादि० |
6
टीकार्थ - ( एवं ) पूर्वोक्त प्रकार से ( इणं ) यह ( संवरस्स दारं अदन्तादानविरमण नाम का तृतीय संवरद्वार ( सम्मं चरियं) अच्छी तरह से पाले जाने पर (सुपणिहियं ) सुरक्षित ( होइ ) हो जाता है। इसलिये (मणवयणकायपरि रक्खिहिं ) मन, वचन, काय इन तीन योगों से अच्छी तरह सुरक्षित कीये गये (इमेहिं ) इन ( पंचहिं विकारणेहिं ) पांच भावना रूप कारणों से (निच्चं ) सदा (आमरणतं च) जीवन भर तक ( एस जोगो ) यह अदत्तादानविरमण रूप योग (धिइमया मइमया) चित्त स्वस्थता से तथा हेयोपादेय की विवेकता से हे छे" एवं मिणं "
वे सूत्र मा अध्ययननो उपसंहार उरतां त्याहि
સદા
ગુરૂપ
॥ इय पण्हावागरणे तइयं संवरदारं समत्तं ॥
Acharya Shri Kailassagarsuri Gyanmandir
ܐܕ
ܕ
(1
टीअर्थ - " एवं " पूर्वोस्त अक्षरे " इणं " म हान विरभ नामनुं त्रीभुं सवरद्वार " समं चारिय"
यावे तो " सुपणिहियं " सुरक्षित था भय छे. तेथी " मणवयणकायपरिरक्खि हिं મન, વચન અને કાયાના ચોગોથી સારી રીતે સુરક્ષિત કરાયેલ इमेहि" म पंचहिं वि कारणेहिं " यांय लावनाईप अरोथी " निरुचं " वन पर्यंत " एसजोगो
36
" आमरणं तं च 19
આ અદત્તાદાન વિરમयोग " धिमया मझ्मया " वित्तनी स्वस्था तथा हेयोपादेयना विवेश्थी
For Private And Personal Use Only
संवररसदार' અદત્તા
सारी रीते पाणवाभां
ܕܐ
"