________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६५
प्रश्नव्याकरणसूत्र तः अपि तु विनयोऽपि आभ्यान्तरतपोभेदेषु पठितः, तथा-' तवो वि' तपोऽपि 'धम्मो ' धर्मः न केवलं संयमएव धर्मः, किन्तु तपोऽपि धर्मः, तस्य चारित्रांशत्वात् , ' तम्हा' तस्मात् 'गुरुमु ' गुरुषु 'साहुसु' साधुषु ' तवस्सिमु य ' तपस्विषु च विनयः प्रयोक्तव्यः । एवं विनयेन भावितोऽन्तरात्मा नित्यमधिकरणकरणकारणपापकर्मविरतोअधिकरणस्य = अविनयरूपसावद्यकर्मणो यत्करणं कारणमुपलक्षणत्वादनुमोदनं च, एतद्रूपं यत्पापकर्म. ततोविरतो-निवृत्तो दत्तानुज्ञातावग्रहरुचि भवति । एतदू व्याख्यापूर्वमुक्ता । मू०१० ॥ रहना चाहिये । क्यों कि (विणओ वि तवो) यह विनय भी आभ्यंतर तप है-केवल अनशन आदि ही तप नहीं हैं। तथा ( तयो वि धम्मो) चारित्र का अंश होने से तप भी धर्म है, केवल संघम ही धर्म नहीं है। ( तम्हो विणओ पउंजियच्चो गुरुसु साहुसु तवस्सिसु य) इसलिये गुरुजनों के विषय में, साधुजनों के विषय में और तपस्वी जनों के विषय में विनय धर्म का व्यवहार अवश्य ही करना चाहिये । (एवंविणएण भाविओ अन्तरप्पा निच्च अहिकरणकरणकारावणपावकम्मविरए दत्तमणुण्णाय उग्गहरुई भवइ) इस प्रकार विनय धर्म से भावित जीव नित्य अविनयरूप सावद्यकर्म के करने, कराने और उसकी अनुमोदनारूप पापकर्म से निवृत्त हो जाता है और दत्तानुज्ञात अपग्रह में रूचिवाला बन जाता है।
भावार्थ-सूत्रकार ने इस सूत्र द्वारा अदत्तादानविरमण रूप की पांचवी भावना का स्वरूप प्रदर्शित किया है इस भावना का नाम विनय वि तवो" मा विनय पा सभ्यत२ त५ छ; उपवास माह त५ नथी. " तवो वि धम्मो” यात्रिने। म पाथी त५ ५ ५ , ४ सयम ११ धर्म नथी. " तम्हा विणओ पजियन्वो गुरुसु तवस्सिसु य” ते २णे शु२१. જને પ્રત્યે, સાધુજને પ્રત્યે, અને તપસ્વીજને પ્રત્યે વિનય ધર્મને વહેવાર अवश्य २०४३ नये. “ एवं विणएण भाविओ अंतरप्पा निच्च अहिकरण करणकारावणपावकम्मविरए दत्तमणुण्णाय उग्गहराई भवइ'' मा प्रारे विनय ધર્મથી ભાવિત જીવ નિત્ય અવિનયરૂપ સાવદ્ય કમ કરતાં, કરાવતાં અને તેની અનુમોદનારૂપ પાપકર્મથી નિવૃત થઈ જાય છે અને દત્તાનુજ્ઞાત અવગ્રહમાં રુચિવાળા બની જાય છે.
ભાવાર્થ–સૂત્રકારે આ સૂત્ર દ્વારા અદત્તાદાનવિરમણ વ્રતની પાંચમી ભાવનાનું સ્વરૂપ દર્શાવ્યું છે. તે ભાવનાનું નામ “વિનય ભાવના” છે. દીક્ષા
For Private And Personal Use Only