________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुदर्शिनी टोका अ०३ सू०१० 'विनय' नामकपञ्चमभावना स्वरूपनिरूपणम् ७६३ क्षणः प्रयोक्तव्यः । तथा-' दागग्गहणपुच्छणासु' दानग्रहणपच्छनासु दानं लब्धस्थानादे ग्लानादिभ्यो वितरणत्, ग्रहणम् परेण दीयमानस्यैवान्नादेर्यहणम्, प्रच्छना = विस्मृतमुत्रार्थविषये प्रश्नः, एतासु ' विणओ ' विनयःदान ग्रहणयो गुर्वा ज्ञालक्षणः, मच्चनायां वन्दनादिरूपः प्रयोक्तव्यः ।
तथा -- निक्खमणपवेसणासु' निष्क्रमणमवेशनयोः = गमनागमनयोः विनयः = गमने आवश्यकीरूपः आगमने नैषेधिकीरूपः प्रयोक्तव्यः, किं बहुना ' अण्सु य' अन्येषु च ' एवमाइएस' एवमादिकेषु = एवंविधेषु बहुषु ' कारणसरसु' कारणशतेषु विनयः प्रयोक्तव्यः । कस्मात्कारणाद् विनयः प्रयोक्तव्यः ? इत्याह- ' विणओवि विनयोऽपि तपः- न केवलमनशनादिकमेव करने में साधु को ( विणओ पउंजियब्वो) वन्दनादिरूप विनय करना चाहिये । तथा ( दाणगहणपुच्छणासु विणओ पउंजियो) दान मेंदाता द्वारा दिये हुए अन्नादि को का ग्लान आदि साधुओं के लिये वितरण करने में - दाता द्वारा दिये गये अन्नादिक के लेने में गुरु की आज्ञा प्राप्त करना रूप विनय, प्रच्छना में विस्तृत हुए सूत्रार्थ को गुर्वादिकों से पूछने में - वंदनादि रूप विनय भाव रखना चाहिये । तथा (निक्मणपवेसणासु) निष्क्रमण और प्रवेशन में-गमन और आगमन में - विणओ पउंजियव्वो) आवश्यकी रूप और नैषेधिकी रूप विनय करना चाहिये अर्थात्-गमन में आवश्यकरूप और आगमन में नैषेधिकरूप विन भाव साधु को रखना चाहिये। ( अण्णेसु एवमाइएस सुबह कारणेस इसी तरह के और भी बहुत से सैकडों कारणों में (विणओ पर जियव्वो) विनय भाव का आचरण करते આદિ કરીને વિનય દર્શાવવા જોઈ એ. તથા 66 दाणगहण पुच्छणा विणओ पउंजिय०त्रो" हानसां-ढाता द्वारा अपायेस अन्नाहितुं सान आहि साधुगोमां વિતરણ કરવામાં વિનય રાખવા જોઇએ. ગ્રહણ કરવામાં–દાતા દ્વારા અપાયેલ અન્ન આદિ લેવા માટે ગુરુની આજ્ઞા પ્રાપ્ત કરવા રૂપ વિનય પાળવા જોઈએ. પ્રચ્છનામાં—ભૂલાઈ ગયેલ સૂત્રા ગુરુ આદિને પૂછતી વખતે વદણા આદિ રૂપ વિનય ભાવ રાખવા જોઈએ. તથા " निक्खमणपवेसणासु " निष्कुभालु भने પ્રવેશનાં ગમન અને આગમનમાં "विणओ पउजियब्वो ” सावरियडी ३५ નૈષધિકી રૂપ વિનય ભાવ સાધુએ રાખવા જોઇએ, એટલે કે ગમનમાં આવસ્થિકી રૂપ અને આગમનમાં નૈષધિકી રૂપ વિનય ભાવ સાધુએ રાખવા જોઈ એ. अणे सुमाइए बहुसु कारणेसु " मा प्रानी अन्य सेडो मामताभां " विणओ पर जियवो" विनय लाव मायरवो लेहये. अणु ॐ " विणओ
66
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only