________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ. २ सू० २ सत्यस्वरूपनिरूपणम्
णानां भाण्डाद् भाण्डान्तर वा संहियमाणानां कोस्टपुटानां यावत्तगरपुटादीनां मनोज्ञा उदारा गन्धा अभिनिःस्रवन्ति, तदपेक्षयाऽप्युदारगन्धयुक्तोऽयं पर्वतः । ततोऽप्यधिकतरसुरभिमत्सत्यमिति भावः, जनानां हृदयावर्जकत्वात् । तथा'जे वि य' येऽपि च ' लोगम्मि' लोके 'अपरिसेसा ' अपरिशेषाः सकलाः 'मंतजोग, मन्त्रयोगाः-मन्त्राः-हरिणैगमेषिदेवादि मन्त्राः-योगा वशीकरणादिप्रयोजना द्रव्यसंयोगाः, 'जवा य' जपाश्च-मन्त्रविद्याजपनानि 'विज्जा य' विद्याश्च-रोहिणीप्रज्ञाप्त्यादयः, 'जंभका य.' जम्भकांच-तिथंग्लोकवासिनोऽन्न जम्भकादि भेदेन दशविधा देवविशेषाः ‘अत्थाणिय ' अस्त्राणि च-बाणादीनि 'सस्थाणिय' शस्त्राणि च खानि 'सिमवाओ य' शिक्षाश्च-कलाग्रहणादोनि 'आगमा य' आगमाश्च सन्ति । ' सबाई वि ताई' सर्वाण्यपि तानि 'सच्चे' सत्ये 'पदहियाइं ' प्रतिष्ठितानि, सत्यमाश्रित्यैव सर्वाणि तिष्ठन्तीति भावः ॥२॥ में रखे जाते हुए सुगंधित तगर आदि द्रव्यों की मनोज्ञ उदार गंध चारों
ओर फैलाति है उससे भी अधिक उदार गंध से युक्त यह पर्वत है। इस पर्वत से भी अधिकतर सुगंधि संपन्न यह सत्य है। (जे वि य लोगम्मि अपरिसेसा मंतजोगा जवा य विज्जा य जनगा य अत्याणि य सत्याणि य सिक्खाओ आगमा य सम्वाई विताई सच्चे पइट्ठियाई) तथा लोक में जो भी समस्त मन्त्र-हरिणैगमेषिदेवादिमंत्र, और योग वशीकरण आदि प्रयोजनवाले द्रव्यसंयोग हैं, मंत्रविद्या के जाप हैं, रोहिणीप्रज्ञप्ति आदि विद्याएँ हैं, तिर्यग्लोकवासी अन्नमुंभक पानजंभक आदि दशप्रकार के देवविशेष हैं, बाणादिक अस्त्र, खङ्ग आदि शस्त्र, कलाग्रहण आदि शिक्षाएँ और आगम हैं वे सब इस सत्य के ही आश्रय से हैं। એવો તે પર્વત છે. જેમ ઘસાતા ફેલાતા અથવા એક પાત્રમાંથી બીજા પાત્રમાં રેડાતા સુગંધિત તગર આદિ દ્રવ્યની મને જ્ઞ ઉદાર ગન્ધ ચારે તરફ ફેલાય છે, તે કરતાં પણ વધારે ઉદાર ગંધવાળો આ પર્વત છે. તે પર્વત કરતાં પણ धान पधारे सुधियुत मा सत्य छे. “जे विय लोगम्मि अपरिसेसा मंत. जोगा जवाय विज्जा य जंगमाय अस्थाणिय सत्थाणिय सिक्खाओ आगमा य सव्वाई विताई सच्चे पइद्रियाई" तथा समारोह म-हरिभाषा દેવાદિ મંત્ર, અને ગ-વશીકરણ આદિ પ્રયોજનવાળા દ્રવ્યસંગ છે, મંત્રવિદ્યાના જાપ છે, રેહિણીપ્રાપ્તિ આદિ વિદ્યાઓ છે, તિર્યગ્લેકવાસી અબ્રજભક, પાનક, આદિ દશ પ્રકારના દેવ વિશેષ છે, બાણદિ અસ્ત્ર, તલવાર આદિ શસ્ત્ર, કલાગ્રહણ આદિ શિક્ષાએ અને આગમ , તે બધું આ સત્યને જ આવે છે
For Private And Personal Use Only