________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे यमध्ययनं 'दत्तमणुनायसंवरो' दत्तानुज्ञातसंबर: दत्त दायकैर्वितीर्णम् अन्नपानादिकम् , अनुज्ञातं आतिहारकपोठफलकादिकं च ग्राह्यमित्येवंरूपः संबरो-दत्तानुज्ञातसंवरो नाम ' होइ भवति । ' महव्वयं ' महाव्रतमिदम् , तथा- गुणव्वयं' गुणत्रतं गुणानाम् ऐहिकपारलौकिकोपकाराणां कारणभूतं व्रतं-गुणवतम् । कीरशमिदम् ? इत्याह-' परदबहरणपडिविरइकरणजुत्तं ' परद्रव्यहरणप्रतिविरतिकरणयुक्तं परेषां यद् द्रव्यं धनं तस्य यद् हरणम् आदानं, तत्पति या विरतिः विरमणं तस्याः कारणम्-आचरणं, तेन युक्तं सहितम् , परद्रव्यादानविमुखकारकमित्यर्थः, तथा--' अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुसआयाणमुनिग्गहिंयं' अपरिमितानन्ततृष्णानुगतमहेच्छमनोवचनकलुपादानसुनिगृहीतम्-अपरितीसरा संवरद्वार कहते हैं-'जंबू' इत्यादि । ___टीकार्थ-(सुव्वय ) हे शोभन व्रत शालिन जंबू! (तइयं ) यह प्रारभ्यमाण तृतीय अध्ययन ( दत्तमणुन्नायसंवरो) दत्तानुज्ञात संवर नाप्रका है । इस दत्तानुज्ञात ( दिया हुआ) में दाता के द्वारा वितीर्ण अन्नपान का तथा अनुज्ञात पीठफलक आदि के लेने का विधान किया गया है। यह ( महत्वयं ) दत्तानुज्ञातसंवर महावत है । ( गुणव्वयं) तथा गुणव्रतहै-इह लोक संबंधी तथा परलोकसंबंधी गुणो का यह कारणभूत व्रत है । अथवा समस्तव्रतों का यह उपकारक है इसलिये गुणव्रत है ( परदव्वहरणपडिविरइकरणजुत्तं ) इस व्रत के आराधन से जीव का आचरण दूसरों के द्रव्य को ग्रहण करने की प्रवृत्ति से सर्वथा विरक्त होता है ( अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं ) तथा इस महाव्रत की आराधना से, विद्यमाननामना alan A२६।२र्नु न ४२ छ-" जंबू" त्यादि.
टी---" सुब्वय" शालनमती ! “ तइयं " 24t N३ ४२४ त्री अध्ययन " दत्तमणुन्नायसंवरो" इत्तानुज्ञान १२ नामनु छे. वृत्तानुज्ञात (દીધેલું) માં દાતા દ્વારા વિતર્ણ અન્નપાન તથા અનુજ્ઞાત પડિક્લક આદિલેવાનું विधान ४२ छे. ते " महब्वयं" इत्तानुज्ञान स१२ महानत वाय छे. " गुणव्वयं " तथा शुशनत छ-मास भने परसो समधी गुणेनु २९ભત આ વ્રત છે, અથવા સમસ્ત વ્રતને માટે તે ઉપકારક હોવાથી તેને शरावत द्यु . " परव्वहरणपडिविरइकरणजुत्तं" २प्रतनी माराधना કરવાથી અન્યનું દ્રવ્ય ગ્રહણ કરવાની પ્રવૃત્તિથી છે સર્વથા વિરક્ત રહે છે. " अपरिमियमणंत तण्हाणुगयमहिन्छ मणवयणकलुस-आयाणसुनिग्ग'यं” न०४२ ચડતા દ્રવ્યને પ્રાપ્ત કરવાની જે અસીમ તથા અક્ષય સ્પૃહા-લાલસા થાય છે
For Private And Personal Use Only