________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४६
प्रश्नव्याकर णसूत्रे वासवसति =निवासस्थानं तद्विषया या समितिः सम्यक प्रवृत्तिस्तया यो योगः= सम्बन्धस्तेन ‘भाविओ' भावितः-वासितः 'अंतरप्पा' अन्तरात्मा जीवः 'निच्चं' नित्यं सदा ' अहिगरणकरणकारायणपावकम्मविरए ' अधिकरणकरणकारणपापकर्मविरतः-अधिक्रियते-अधिकारी क्रियते दुर्गतावात्मा येन तदधिकरणम्-आसिञ्चनादिरूपं सावधानुष्ठानम् , तस्य यत्स्वयकरणमन्यतो वा कारणम् -उपलक्षणादनुमोदनं च तदेव पापकर्म-तस्माद् विरतो-निवृत्तो यः सः तथोक्ता, तथा- दत्तमगुण्णाय उग्गहरुई' दत्तानुज्ञातोद्ग्रहरुचिः तत्र-दत्तस्य = दात्रा वितीर्णस्य एषणीयस्य अनुज्ञातस्य जीर्थकरगणधरैर्दत्ताज्ञस्य देवकुलादेः उद्ग्रहे= ग्रहणे रुचिः प्रीतिर्यस्य स तथोक्तः अदत्ताननुज्ञातवसतेरपरिभोक्तेत्यर्थः, 'भवइ' भवनि ॥ मू०६॥ रहित ऐसे एकान्त निवास स्थान में वसने रूप समिति के संबंध से (भाविओ अंतरप्पा) भवित जीव (निच्च) सदा (अहिगरणकरण कारावणपावकम्मविरए) आसिंचनादि सावधानुष्ठान के करने, कराने
और उसकी अनुमोदनारूप पापकर्म से निवृत्त बना रहता हैं । तथा (दत्तमणुण्णाय उग्गहरुई ) दाता से वितीर्ण, एवं तीर्थकर गणधर आदि देवों द्वारा वसने के लिये अनुज्ञात हुए ऐसे देवकुल आदि स्थान के ग्रहण में प्रीतिवाला होने से वह दत्तानुज्ञात वसति के ग्रहण की रुचि वाला अर्थात् अदत्त अननुज्ञात वसनि का अपरिभोक्ता होता है।
भावार्थ-प्रदत्तादानविरमणबत की रक्षा और सुस्थिरता के निमित्त सूत्रकार इस सूत्र द्वारा इसकी पांच भावनाओं में से विविक्तवासवसति नाम की प्रथम भावना का स्वरूप प्रकट करते हुए कहते हैं વિવિક્તવાસવસતિ સમિતિનાં વેગથી સ્ત્રી, પશુ, પંડકથી રહિત એવા એકાન્ત निवास स्थानमा सवा३५ समितिना समयी “ भाविओ अंतरप्पा" मालित
4 " निच्च" सहा “ अहिगरणकरणकारावणपावकम्मविरए " भासिंयना સાવદ્ય અનુષ્ઠાન કરવાથી, કરાવવાથી અને તેની અનુમોદનારૂપ પાપકર્મથી નિવૃત્ત य/ लय छे. तथा " दत्तमणुण्णायउग्गहरुई " हातानी विती, भने ती ४२ ગણધર આદિ દેવેદ્વારા વસવાને માટે અનુજ્ઞા મળેલ એવાં દેવકુલ આદિ સ્થાન ગ્રહણ કરવામાં પ્રતિયુક્ત હેવાથી તે દત્તાનુજ્ઞાત વસતિને ગ્રહણ કરવાની રુચિવાળો એટલે અદત્ત અનનુજ્ઞાત વસતિને ઉપભેગ કરનાર બને છે.
ભાવાર્થ—અદત્તાદાન વિરમણ વ્રતની રક્ષા અને સુસ્થિરતાને નિમિત્તે સૂત્રકાર આ સૂત્ર દ્વારા તેની પાંચ ભાવનાઓમાંથી “વિવિકતવાસવસતિ” નામની પહેલી ભાવનાનું સ્વરૂપ પ્રગટ કરતાં બતાવે છેકે સાધુઓએ દેવકુલ આદિ
For Private And Personal Use Only