________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुदर्शिनी टीकाअ०३ सू.9 'अनुज्ञातसंस्तारकग्रहण' नाम २ भावनानिरूपणम् ७४९ माधबीलतादिपरिमण्डितवनविशेषः, उद्यानम्-उपवनम् , काननं सामान्यक्षोपेतं वनम् , वनम् नगरदूर वर्त्तिवनम् , एतेषां यः प्रदेशः स्थानं तस्य यो भागः-एक देशस्तत्र स्थितं ' इक्कड ' 'ढाडूंण' इति भाषा प्रसिद्धं तृणविशेषं वा-अथवा 'कढिणगं' कठिनक= रोइस' इति भाषा प्रसिद्धं तृणविशेषः वा, यद्वा-जंतु गं' जन्तुकं जलाशयोत्पन्नतृणविशेषम् , वा-अथवा 'परमेरकुच्चकुसडब्भप्पलालम्यग बल्लयपुप्फफलतयप्पवालकंदमूलतणकटसक्कराई' परमेरकूर्चकुशदर्भपलालमूयकव
खजपुष्पफलत्वकमवालकन्दमूलतृणकाष्ठशर्करादि, तत्र-पराः तृणविशेषः, मेराःमुञ्जसरिकाः कूर्चानि येस्तृणविशेषः भित्तो सेटिकावलेपनार्थ कूर्चा (कूँची) निर्मीयन्ते ते तृणविशेषाः कुशा:- इस्वाकारास्तृणविशेषाः, दर्भाः दीर्घाकाराः कुशाएव दर्भा उच्यन्ते, पलाला=' पुआल ' इति भाषाप्रसिद्धः, मूयका' मोतिगा' इति भाषा प्रसिद्धस्तृणविशेषः, वल्वजः-दर्भजातीयशृणविशेषः, पुषफल. त्वभवाळकन्दमूलतृणकाष्ठशर्कराः प्रतोताः, एता आदौ यस्य तत्तथोक्तं 'जं
आराम-माधवीलता आदि से परिमंडित वनविशेष में, उद्यान-उपवन में, कानन-सामान्य वृक्षों से युक्त वन में, वन-नगर से दूरवर्ती जंगल में, अर्थात् इन स्थानों के प्रदेशों के एकदेश में, स्थित (जं किंचि) जो कुछ (इकई वा ) ढाहूंण-तृणविशेष, अथवा (कढिणगं वा) कठिनक-रोइस नामक तृणविशेष, अथवा (जंतुगं वा) जंतुक-जलाशय मेंउत्पन्न हुए जंतुक नाम के तृणविशेष, (पर-मेर-कुच्च-कुस-डब्भप्पलाल-मूयग-वल्लय-पुप्फ-फल-तय-प्पवाल-कंद-मूल-तण-कट्ठसकराई ) पर नाम के तृणविशेष, कुश नामक तृणविशेष, दर्भनामक तृणविशेष, पलाल नामक तृणविशेष, मोतिंग नामक तृणविशेष, वल्वज-दर्भ-जाति का तृणविशेष, पुष्प, फल, त्वक्-छाल, प्रवालમાઘવલતા આદિથી આચ્છાદિત વનમાં, ઉદ્યાન-બાગમાં, કાનનસામાન્ય વૃક્ષોથી યુક્ત વનમાં, વન-નગરથી દૂર આવેલા જંગલમાં, એટલે કે તે સ્થાને प्रदेशमांना ये देशमा, स्थित “जं किंचि " | " इक्कड वा" ढामे २ घास, अथ“कठिणगं वा " हिन-रास नामनु मे प्रातुं धास अथवा "तुगं वा" तु४-४ाशयमा पेहो थयेस तु नामर्नु घास "पर, मेर, कुच, कुस, डब्भ, प्पलाल, मूयग, वल्लय, पुप्फ, फल, तय, पवाल, कंद, मूल, तण, कट्ठ, सकराई" ५२ नामर्नु घास, मेर-मुं नामर्नु ઘાસ, કુશ નામનું ઘાસ, દર્ભ નામનું ઘાસ પેલાલ નામનું ઘાસ, મેતિંગ નામનું घास, १६-मन तनुं घास, पुष्प, ३७, (१५-छात, प्रवास-पण,
For Private And Personal Use Only