________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
प्रश्नव्याकरणसूत्रे द्वितीयां भावनामाह-बीयं ' इत्यादि :
मूलम्-बीयं आरामुज्जाणकाणणवणप्पदेसभागे जं किंचि. इक्कडं वा कढिणगं वा जंतुगं वा परमेरकुच्चकुसडब्भप्पलालभूयगवल्लयपुप्फफलतयप्पवालकंदमूलतणकट्ठसकराइं गेण्हइ सेज्जोवहिस्स अट्टा, न कप्पइ उग्गहे अदिण्णम्मि गेण्हिडं, जे हणि हणि उग्गहं अणुपणविय गेण्हियव्वं । एवं उग्गहसमिइजोगेण भाविओ भवइ अंतरप्पा णिच्चं अहिकरणकरणकारावणपावकम्मविरए दत्तमणुण्णाय उग्गहरुई ॥ सू०७॥
टीका-बीयं द्वितीयाम् अनुज्ञातसंस्तारकग्रहणरूपां भावनामाह तत्र-'आरामुज्जाणकाणणवणप्पदेसभागे ' आरामोधानकाननवनप्रदेशभागे-तत्र-आरामः = इस प्रकार है। आसिश्चनादिकर्म ऐसे ही है, क्यों की ये सावद्यानुष्टान हैं। करना, कराना और अनुमोदना करना इनका व्रतादि के विचार में समानकोटि का स्थान कहा गया है, अतः साधु के लिये आसिश्चनादि कर्म यदि साधु के निमित्त को लेकर किये जा रहे हैं तो वह भी सावधानुष्टानरूप असंयम का भागी धनता है ! अतः साधु को ऐसे सावद्यानुष्टानरूप असंघमभावसे दूर रहनेका प्रभुका आदेश है ॥सू० ६॥
अब सूत्रकार द्वितीयभावना को प्रकट करते हैं-'बीयं आरामुजाण' इत्यादि।
टीकार्थ-(बीयं ) इस व्रत की दूसरी भावना अनुज्ञातसंस्तारकग्रहण रूप है । वह इस प्रकार है-(आरामुज्जाणकाणणवणप्पदेसभागे) સિંચનાદિ કર્મ એવાં જ છે, કારણ કે તે સાવદ્ય અનુષ્ઠાન છે. કરવું, કરાવવું અને અનુમોદના આપવી એ ત્રણેનું ત્રતાદિકના વિચારમાં સમાન કેટિનું સ્થાન આપ્યું છે, આસિંચનાદિ કર્મ જે સાધુને નિમિત્તે કરવામાં આવતાં હોય તે તે સાધુને માટે પણ સાવદ્યાનુષ્ઠાનરૂપ અસંયમના ભાગીદાર બને છે. તેથી પ્રભુને એ આદેશ છે કે સાધુઓએ તેવાં સાવદ્યાનુષ્ઠાનરૂપ અસંયમ ભાવથી ६२ २ ॥ सू० ६ ॥ हवे सूत्र.२ मील भावनाने प्रगट ४२ छ-"बीय आरामुज्जाण" त्याहि.
टी--" बीय" मा तनी भी लापन"अनुज्ञात सस्ता२४ अड ३५ छ, ते मा प्रमाणे छ-" आरामुज्जाणकाणणवणप्पदेसभागे” साराभ
For Private And Personal Use Only