________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५४
प्रश्नव्याकरणसूत्रे
न कुर्यात् । अयं भावः-शीतत्तौं निर्वातस्थानस्य ग्रीष्मत्तौं सवातस्थानस्य वाञ्छां न कुर्यात् । इति । ' न य ' न च ' उसमगेसु ' दंशमशकेषु सत्सु 'खुभियव्वं ' शोभितव्यम् , दंशमशकादीनामुपद्रवे सत्यपि शोभो न कर्तव्य इति भावः। तथा' अग्गीध्मो य' अग्निधूमश्च-दंशमशकादीनां निवारणार्थमग्निधूमो वा 'न कायव्यो ' न कर्तव्यः । एवम्-उक्तरूपेण 'संजमबहुले ' संयमबहुला संयमः षट् कायरक्षणलक्षणः, स बहुल:=प्रचुरो यस्य सतथोक्तः, तथा-संवरबहुले' संवर बहुल:=संवरयाणातिपातायास्रबद्वारनिरोधः, स बहुल: प्रचुरो यस्य सतथोक्तः, तथा-" संबुडबहुले ' संतबहुलः संहतं कषायेन्द्रियजयः, तद् बहुलं प्रचुरं यस्य स तथोक्तः, तश- समाहिबहुले' समाधिबहुल: समाधिः-चित्तस्वास्थ्य, स बहुलः प्रचुरो यस्य स तथोक्तः, एतादृशो 'धीरे धी: अक्षोभ्यः 'कारण' कायेन 'फासयंते' स्पृशन्-परीपहान् सहमानइत्यर्थः, तथा-'सययं' उत्सुकता-भावना रखे अर्थात् शीतऋतु में निर्वातस्थान की और ग्रीष्म ऋतुमें हवादार स्थान की इच्छा न करे । तथा-(न डंसमसगेसुखुभियव्वं ) ठहरे हुए स्थान में दंशमशक आदि का उपद्रव होवे लो उससे उसको क्षुभित नहीं होना चाहिये। और (अग्गी धूमो न काययो) न उस स्थान पर उन दंशमशक आदि को भगाने के निमित्त अग्नि वा धूआँ करवाना चाहिये। (एवं) इस प्रकार की प्रवृत्ति रखने से ( संजमबल्लुले) षट्काय रक्षगरूप संयम की प्रचुर मात्रा से युक्त संयम बहुल, तथा (संबर बहुले ) प्रागात्तिपात आदि आत्रय द्वार के निरोध रूप संवर की प्रचुर मात्रा से सहित होने के कारण संवर बहुल, तथा ( संवुडबहुले ) कषाय और इन्द्रियों के जीतने रूप संवृत की प्रचुर मात्रा से रहित होने के कारण संवृतबहुले, तथा તે નિર્યાત સ્થાનની કે પ્રવાતસ્થાનની ઉત્સુકતા રાખે નહીં, એટલે કે શિયાળામાં પવન વિનાના સ્થાનની અને ઉનાળામાં હવા આવે તેના પાનની તેણે ઈચ્છા ४२वी नही. तथा “न डंसमसगेसु खुभियव्यं" तेमने थालमान स्थानमा iस, भ२०२ माहिनी ५२ डाय तो तथा तेणे क्षोम पाम नही. मने “ अग्गी धूमो न कायव्यो” तमाशे ते iस, भ२७२ पाहिने नसा। भाटे ते स्थानमा मनि धुमा! ४२ २ नही. " एवं" मा ५२नी प्रवृत्ति रामपाथी " संजम बहले" ७४१५ २१५३५ सयभनी सत्यत मात्राथी युत सयभमत तथा “संबरबहुले" प्रातिपात मानपान नि२।६३५ सरनी घणी मात्राथी युक्त हावाने १२२ १२माइस, तथा 'संबुडबहले" કષાય અને ઇન્દ્રિયોને જીતનાર સંવૃતની અતિ અધિક માત્રાથી મુક્ત હોવાને
For Private And Personal Use Only