________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० २ ० ३ सत्यस्वरूपनिरूपणम्
N
"
"
'
,
हिंसासावद्य संप्रयुक्तं, तत्र - हिंसा = प्राणिबधः सावद्यम् = पापयुक्त संलापादि, ताभ्यां संप्रयुक्तं सहितं यत्तत् पुनः किंभूतम् ? ' भेयविकहकारकं भेदविकथाकारकम्, भेदः चारित्रभेदः, विकथा = राजकथादिः, तत्कारकं यत् तत् तथा( अणत्थवायकलहकारकं ' अनर्थवादकलहकारकम् = तत्र - अनर्थो = निरर्थको यो वादः सोऽनर्थवादः = निष्प्रयोजनो जल्पः, कलहो-विग्रहः, तत्कारकं यत्तत्, तथा - ' अणज्जं अन्याय्यम् = न्यायवर्जितम् तथा 'अववायविवायसंपतं ' अपवाद विवादसंप्रयुक्तम् अपवाद = परदूषणकथनं, विवाद: वाकलहः, ताभ्यां संप्रयुक्तं यत्तत्, तथा ' वेलंवं विडम्बकं परविडम्बनाकारकम् तथा-'ओज'वेज्ज बहुलं' ओजो धैर्यबहुलम् - ओजः = अहंकारः, आवेशो वा धैर्य = धृष्टता, ताभ्यां बहुलं व्याप्तम् अत एव निल्लज्जं ' निर्लज्जं=लज्जा रहितम्, पुनः 'लोगगरहणिज्जं ' लोकगर्हणीयम् = साधुजननिन्दितम् येन सत्येन परस्य हिंसा मर्मोंद्घाटनादिकं वा भवेत्तत् ' दुद्दिदु ' दुर्दृष्टम् = असम्यग्दृष्टम्, 'दुस्मृयं ' दुःश्रुतम् =
•
,
1
3
( अणज्जं ) जो न्यायानुकूल न हों, (अववायविवाय संपतं ) अपवाद, विवाद से युक्त हों वे भी नहीं बोलना चाहिये । पर के दूषणों का कहना यह अपवाद है, वाक्कलह का नाम विवाद है । इसी तरह (वेलंब) जो पर की विडम्बना के कारक हों तथा (ओजघेज्जबहुलं ) जिन सत्य वचनों के बोलने में बोलने वोले का अहंकार भाव ज्ञात होता हो अथवा आवेश प्रकट होता हों, धृष्टता ज्ञात होती हो ऐसे वचन भी नहीं बोलना चाहिये । तथा ( निल्लज्जं ) जिन सत्यवचनों के बोलने में लज्जा जाती हो और ( लोकगरहणिज्जं ) साधुजन जिन वचनों की निंदा करते हो ऐसे वचन सत्य होने पर भी नहीं बोलना चाहिये । तथा (दुद्दि) जिन सत्य वचनों से परप्राणी की हिंसा अथवा मर्मका उद्घा
न्यायानुण न होय, “ अवायविवायसंपत्तं " अयवाह, વિવાદથી યુક્ત હાય તે પણ બેલવાં જોઈએ નહિ. પારકાં ાને કહેવાં તે અપવાદ છે અને वाशीना उसने विवाह उडे छे, शो ४ प्रमाणे " वेलवं " ? परनी विडमना मु२नार हाय तथा " ओजघेज्जबहुलं " ने सत्य वयनो मोसवार्थी मोसनारनो અહંકાર ભાવ જણાતા હાય અથવા આવેશ પ્રગટ થતા હાય, ધૃષ્ટતા જણાતી होय, भेषां वचन पशु न मोसवां लेभे तथा " निलज्ज " ने सत्य वयन मोसवामी बन्न नती होय भने “ लोयगरहणिज्जं " સાધુજન જે વચનાની નિંદા કરતાં હાય એવાં વચન સત્ય હોય તે પણ ખેલવાં જોઈએ નહીં, तथा " दुद्दिट्टै ” ने सत्य वयनथी पर आदीनी हिंसा थती होय, अथवा
For Private And Personal Use Only