________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०६
प्रश्नव्याकरणसूत्रे
नाय मुणिणा भगवया पन्नवियं परुवियं पसिद्धं सिद्ध वरसा सणमिणं आघवियं सुदे सियं पसत्थं । बीयं संवरदारं समत्तत्ति बेमि ॥ सू० ९ ॥
॥ इय पण्हावागरणे बीयं संवरदारं समत्तं ॥
,
टीका 4 एवं ' पूर्वोक्तप्रकारेण 'इणं ' इदं ' सेवरस्स ' संवरस्य ' दारं ' द्वारं = सत्यवचनं नाम द्वितीयं द्वारमित्यर्थः, ' सम्मं ' सम्यक् संचरियं ' संच रितं सत् 'हो' भवति, ' सुप्पणिहियं ' 'सुप्रणिहितं = समाराधितम् । तथा-'इमेहिं ' एभिः 'पंच' पञ्चभिरपि ' कारणेहिं ' कारणैः भावनाभिः कीदृशैः कारणैः ? इत्याह- 'त्रणकाय परिरक्विएहिं मनोव वनकायपरिरक्षितैः=मनोवाकायपरिरक्षितपञ्चभावनाभिरित्यर्थः, ' निच्चं ' नित्यम् ' आमरणं च ' आमरणान्तं मरणपर्यन्तं च ' एस जोगो' एप योग:त्यवचनरूपो योगः 'यन्त्रो'
१,
Acharya Shri Kailassagarsuri Gyanmandir
इस प्रकार सत्यव्रत की स्थिरता के निमित्त पांच भावनाओं को कहकर अब सूत्रकार इस द्वितीय संवरद्वार का उपसंहार करते हुए कहते हैं - ' एवमिगं, इत्यादि ।
टीकार्थ - ( एवं) पूर्वोक्त प्रकार से (इणं) यह (संत्ररदार) सत्यवचन नामक द्वितीय संरद्वार ( सम्मं - संचरियं) अच्छी तरह से पाले जाने पर (सुप्पणियं ) सुरक्षित (होइ ) हो जाता है । इमेहि पंचहि वि कारणेहिं मraणकापपरिरक्खिरहिं ) इसलिये मन वचन और काय इन तीन योगों से अच्छी तरह सुरक्षित किये गये इन पांच भावनारूप कारणों से (निच्च ) सदा (आमरणंतं च) जीवन भरतक (एसजोगो) यह सत्यवचनरूप योग (धिमया मइमया) स्वस्थचित्त से एवं यो
ܕܐ
"
ભાવનાઓ વર્ણવીને હવે
આ રીતે સત્યવ્રતની સ્થિરતાને માટેની પાંચ सूत्रार मा जीन संवरद्वारने। उपसंहार ४२ हे छे" एवमिणं " इत्यादि टीअर्थ --" एवं " पूर्वेति प्रारे "" 50" 211 संसार " सत्य बयन नामनुं णीज्नु संवरद्वार “सम्म संचरियं " सारी शेते पणाय तो
CC
66
ܕܕ
सुप्पणिहियं " सुरक्षित " होइ " थहा लय है. " इहि पंचहि वि कारणेहि मणका परिरक्खि हि " ते अशे भन, वचन अने आय से ये योगोथी સારી રીતે સુરક્ષિત કરાયેલ આ પાંચ ભાવનારૂપ કારણે થી निच्चं " लवन पर्यन्त " एसजोगो च
८८
સદા
"
" आमरणं तं 66 'धिइमया मइया મુનિજનાએ “ यन्त्रो ” पासून ४२वा योग्य छे. अर
આ સત્યવચનરૂપયેગ સ્વસ્થ ચિત્ત અને અેયાપાદેયના વિવેકથી યુક્ત થયેલ
આ સત્યમહાવ્રત
For Private And Personal Use Only