________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
प्रश्नव्याकरणसूत्रे
दुवालस-चउदस-सोलस-अद्धमास-मास-दोमास-तिमास- चउमास - पंचमास छम्मासभत्तिएहि' एवं द्वादशचतुर्दश षोडशाईमास मासद्विमासत्रिमासचतुर्मासपश्चमासषण्मासभक्तिकैः= द्वादशादि षण्मासान्तभक्ततपश्चरणयुक्तैः, तथा-'उक्खित्तचरएहिं' उत्क्षिप्तचरकैः उत्क्षिप्तं गृहस्थेन स्वप्रयोजनाय पाकपात्रादुधृतमन्यपात्रास्थापितमेवान्नादिकं चरन्ति अभिग्रहविशेषात्तद्वेषणाय गच्छन्तीति-उत्क्षि
चरकास्तैः दायकेन पूर्वमेवपाकभाजनादुद्धृतस्य गवेषकैरित्यर्थः, तथा 'निक्खीत्तचरएहिं ' निक्षिप्तचरकैः-निक्षिप्तं गृहस्थेन स्वार्थ पाकपात्रादुद्धृत्यान्यपात्रे स्थापितमन्नादिकं चरन्ति-तथाविधाभिग्रहवशात्तद्वेषणाय गच्छन्तोति निक्षिप्त चरकास्तैः पाकपात्रोद्धृतान्यपात्रस्थापिताहारग्रहणाभिग्रहवद्भिरित्यर्थः । तथा'अंतचरएहि ' अन्तचरकैः अन्तं नीरसं तक्रमिश्रितं पर्युषितं च वल्लचणकाद्यन्नंचरन्ति गवेषयन्ति, ये ते तथा तैस्तथोक्तैः अन्ताहारग्रहणाभिग्रहवद्भिरित्यर्थः । तथा-' पंतचरएहि ' प्रान्तचरकैः प्रान्त-पुराणकुलत्थालचणकाद्यन्नं चरन्ति= गवेषयन्ति ये ते तथा तैस्तथोक्तः बान्ताहारग्रहणाभिग्रहवद्भिरित्यर्थः । तथा'लूहचरएहि' रूक्षचरकैः= रूक्षभोजनग्रहणाभिग्रहवद्भिः, तथा-' समुदाणचरएहि' समुदानचरकैः उच्चावचकुलेषु सामान्यरूपेण भिक्षाग्रहणशीलैः, तथा-'अण्णगिलाइएहिं ' अन्नग्लायकैः-अन्नेन अभि यह विशेषात् पर्युपितान्नभोजनेन ग्वायकालानिमापन्न कृश इत्यर्थस्तैः । तथा-' मोणचरएहि' मौनचरकैः मौनंमौनव्रतं तेन चरन्ति थे ते मौनव्रतकाः, तथाविधाभिग्रहवशाद् भिक्षाविशुद्धिप्रश्नाके करने वाले हैं, इसी तरह द्वादश-पांथ उपवास, चतुर्दश-छह उप वास, षोडश-सात उपवास, एवं अर्द्धमास, मास, द्विमास, त्रिमास, चतुर्मास,पञ्चमास, षण्मासभक्तिक-छ महीने के उपवास करनेवाले हैं उनके द्वारा यह सेवित हुई है, तथा (उक्वित्तचरएहिं, एवं निक्खिचरएहिं, अंतचर ए हैं, पंतचरएहिं, लूहचरएहिं, समुदाणिचरएहिं, अण्णगिलाइएहिं, मोणचरपहिं) उक्षिप्तचरक हैं, निक्षिप्तचरक, अंतचरक हैं, प्रान्त चरक हैं, रूक्षचरक हैं, समुदानचरक हैं, अन्नग्लायक हैं, मौनचरक हैं, A भास, भास, मे भास, ए मास, या२ भास, पाय मास, मने षण्मासभक्तिक-७ भासना 6वास ४२नारा द्वारा ते सेवाय छ. तथा 'उक्खित्तचरएहिं, एवं निक्खितचरएहिं, अंतचरएहिं, पतघरपहि, लूहचरपईि, समुदायचरएहि, अण्णगिलाएहिं, मोणवरएहि " रे सितय२४ छे, निक्षिप्तय२४ छ, જે અંતચરક છે, ને પ્રાન્તચરક છે, જે રૂલ્ચરક છે, જે સમુદાનચરક છે, જે मनसाय छ, के भौनय२४ छ. ते साना द्वारा ते सेवाये छ. तथा "संस
For Private And Personal Use Only