________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
--
सुदर्शिनी टीका अ० १ सू०९ भावनगस्वरूपनिरूपणम् णायाम् उद्गमादिदोषरूपायाम् , “पयए' प्रयतः प्रयत्नवान-तद्गतदोषपरिहारे उद्यमवानित्यर्थः, 'पडिक्कमित्ता' प्रतिक्रन्य-कायोत्सर्ग कृत्वा 'पसंते ' प्रशान्तः आहारेऽनातुरः तथा-' आसीण मुहनिसण्णे' आसीनसुनिपण्णः, तत्र-आसीनः= उपविष्टः, सुखनिषष्णः गमनागमनजनितपरिश्रममवेदयन् सुखपूर्वकं स्थितः, पुनः कीदृशः ? 'मुहुत्तमेत्तं च ' मुहूर्तमात्रं च, ' झाणसुभजोगनाणसज्झायगोवियमणे' ध्यानशुभयोग ज्ञानस्वाध्यायगोपितमनाः, तत्र ध्यान-धर्मध्यानादिलक्षणम् , शुभयोगः संयमव्यापारः, ज्ञानम् भगवदुपदिष्टमोक्षहेतुनिरवद्यसाधुवृत्तिपरिचिन्तनम् , तथा-स्वाध्यायः-मूलमूत्रपरिगुणनम् , एतैर्गोंपितं = विषयान्तरगमनेन निरुद्ध मनो येन सः, अतएव 'धम्ममणे ' धर्ममनाः श्रुतचारित्रलक्षणधर्मयुक्ताः, तथा' अविमणे ' अविमनाः अरसविरसादिलामेऽपि विषादभितचित्तः, तथा ' मुह(पुणरवि अणेसगाए पयए) आगामी काल में उद्गमादि दोष रूप अनेषणा में प्रचत्नशील बना हुआ-अर्थात-एषणागत दोषों के परिहार में सदा सावधान बना हुआ वह मुनि (पडिझमित्ता) कायोत्सर्ग करके ( पसंते ) प्रशान्त बने-आहार में आतुर न बने (आसीणसुहनिसणे) बैठ जावे और भिक्षा के निमित्त गमनागमन में होने वाले परिश्रम का कुछ भी ख्याल न करे प्रत्युन सुखपूर्वक-अच्छी तरह से परें। (मुहत्तमेतं च झागलु भजोगनाणसज्झाय गोवियपणे ) उगमय वह एक मुहूर्ततक धर्मव्यानादिरूप ध्यान से, शुभयोग से, भगवान के द्वारा कथित मोक्ष की हेतुभूत निरवद्य साधुवृति के विचार से, तथा मूलसूत्र के परिगुणन से विषयान्तर में जाते हुए अपने मन को रोके और श्रुतचारित्ररूप धर्म से युक्त अपने मन को रखे। इस तरह (धम्मनग्गे) धर्म मार्ग चाला तथा (अविमणे ) अविमन-अरम विरस आदि आहार प्रभा २डित मने तथा " पुणरवि अणेसणाए पयर" भविष्य मा દેષરૂપ અનેષણમાં પ્રયત્નશીલ બનીને-એટલે કે એણુગત દેના ત્યાગમાં सावधान मनाने ते भनि “ पडिकमित्ता" अयोसरीने "पसंदे" प्रशान्त मने-माहारने माट मातुर न भने. " आसीणसुहनिसण्णे" मेसी लय भने ભિક્ષાને નિમિત્તે ગમનાગમનમાં થતાં પરિશ્રમને સહેજ પણ વિચાર ન કરે प्रत्युत सुप ४-५२०१२ रीते मेसे "मुहत्तमेत्तं च झाण सुमजोगनर्माणसमाय. गोवियमणे" ते समये ते मे भुत सुधा मध्यानाहि३५ ध्यानथी, शुभ
ગથી, ભગવાન દ્વારા કથિત સેક્ષની હેતુભૂત નિરવઘ સાધુ વૃત્તિના વિચારથી, તથા મૂળસૂત્રના પરિગુણનની બહારના વિષયમાં પોતાના મનને જતા रोमन पोताना भनने तयारित्र३५ धर्ममा पशवे. २ रीते "धम्ममगे" धर्म मनवाणा तथा “ अविमणे" विमन-मरस, नीरस माहिमा प्रातिमा
प्र८०
For Private And Personal Use Only