________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सत्यवचनं नाम द्वितीयं संवरद्वारम् ॥ गतं प्राणातिपातविरमणं, सम्मति सत्यवचनं भारभ्यते । अस्य पूर्वाध्ययनेन सहायं संम्बन्धः-पूर्व पाणातिपातविरतिरभिहिता, सा तु अलीकवचनविरत्यैव संभवति, इत्येनेन संयन्धेनायातं सत्यवचनाख्यं द्वितीयमध्ययनं प्रारभ्यते, तस्येदमादिमं सूत्रम्-'जंबू एत्तो वितियं च ' इत्यादि____ मूलम्-जंबू ! एत्तो विइयं च सच्चवयणं सुद्धं सुइयं सिवं सुजायं सुभासियं सुकहियं सुब्वयं सुदिढे सुपइडियं सुपइट्टियजसं सुसंजमियवयणदुइयं सुरवरनरवसभपवर-बलवग सुविहिय-जण-बहुमयं परमसाहुधम्मचरणतवनियम-परिग्गहिय सुगइ-पहदेसगं च लोगुत्तमं च वयमिणं विजाहरगगणगमणविजाणसाहगं सम्गमग्गसिद्धिपहदेसगं अवितहं तं सच्चं उच्चुयं अकुडिलं भूयत्थं अस्थओ विसुद्धं उज्जोयगं पभासगं भवइ, सव्वभावाण-जीवलोगे अविसंवाइजहत्थमहुरं पच्चक्खं
सत्यवचन नामक द्वितीय संवरद्वार प्रारंभ--- प्राणातिपातविरमण नाम का संवरद्वार कहा जो चुका है। अब सत्यवचन नामका द्वितीय संवरद्वार प्रारंभ होता है। इसका पूर्व अध्ययन के माथ संबंध इस प्रकार से है-जपतक अलीकवचनों से जीव की विरति नहीं होगी-तबतक प्राणातिपात का विरमण संभव नहीं हो सकता । इसी संबंध को लेकर सूत्रकार ने इस द्वितीय सत्यवचन नामक अध्ययन को प्रारंभ करते हैं। इसका यह प्रथमसूत्र है
સત્ય વચન નામનું બીજા સંવરદ્વારને પ્રારંભ પ્રાણાતિપાત વિરમણ નામનું પહેલા સંવરદ્વારનું વર્ણન પૂર્ણ થયું. હવે સત્યવચન નામના બીજા સંવરદ્વારના વર્ણનની શરૂઆત થાય છે. તેને આ પ્રકારે આગળના અધ્યયન સાથે સંબંધ છે. જ્યાં સુધી અસત્ય વચનોથી જીવની વિરતિ થતી નથી ત્યાં સુધી પ્રાણાતિપાતનું વિરમણ સંભવી શકતું નથી. એ સંબંધને દર્શાવીને સૂત્રકારે આ દ્વિતીય સત્યવચન નામના અધ્યયનને धान ४२ छ. तेनुं पडे सूत्र मा प्रभारी छ-"जंबू! एत्तो बिइयच".
For Private And Personal Use Only