________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ २ सू० १ सत्यस्वरूपनिरूपणम्
,
6
दोनां, प्रवरबलवताम् - वासुदेवमतिवासुदेवादि योद्धपुरुषाणां, तथा-सुविहितजनानां महापुरुषाणां च बहुमतं समतं यत्तत्, तथा-' परमसाहुधम्मचरणं' परमसाधुधर्मचरणम् = परमसाधूनां = उत्कृष्टक्रियावत मुनीनां धर्मचरणं धर्मानुष्ठानं यत्तत्, तथा - 'तबनियमपरिग्गहियं तपो नियमपरिगृहीतम् - तपो नियमाभ्यां परिगृहीतम् अङ्गीकृतं यत्तत्तथा तपोनियमौ हि सत्यवादिनामेव भवतो नेतरेषाम्, तथा - ' सुगइपथ देसगं ' सुगतिपथदेशकं = सुगतेः पन्थाः सुगतिपथः, तस्य देशकम्, प्रज्ञापकम्, च=पुनः ' इणं ' इदं ' लोगुत्तमं ' लोकोत्तमं - लोकेषु = लोक - त्रयेषु उत्तमं= श्रेष्ठम् ' वयं ' व्रतम् अस्ति । तथा इदं सत्यवचनं 'विज्जाहरगगगमण विज्जाण' विद्याधरगगनगमनविद्यानां विद्याधराणां या गगनगमनविद्यास्तासां ' साहगं साधकं - सत्यवादिनामेव विद्याः सिध्यन्तीत्याशयः, तथा - ' सगमगसिद्धिपदेसगं ' स्वर्गमार्गसिद्धिपथदेशकं = स्वर्गमागि सिद्धिपथयोर्देशकं= निर्देशकं यत्तत्तथा, तथा-' अवित ' अवितथं = मिथ्याभावरहितं यत् तं तत् चक्रवर्ती आदि श्रेष्ट पुरुषों को, बलदेव, प्रतिवासुदेव आदि सुभटयोद्धाओं को और महापुरुषरूप सुविहितजनों को बहुमान्य हुआ है। ( पर साधम्मचरणतवनियमपरिग्गहियसुगइ पहदेसगं च इणं लोगतमं च वयं ) उत्कृष्ट क्रिया शाली मुनिजनों का यह धर्माचरण-धर्मानुष्ठान है। तथा तप और नियमों से ये परिगृहीत होता है अर्थात्तप और नियम सत्यवादी के ही होते है । इतर जीवों के नहीं। सुगति के पत्र का यह प्रज्ञापक-निर्देशक होता है। और तीनों लोकों में यह सत्यवचन श्रेष्ठ व्रत हैं। तथा यह सत्यवचन (विज्जाहरगगण-गमणविज्ञाणसाहगं) विद्याधरों की गगन में गमन करने वाली जो विद्याएँ हैं उनका साधक है । ( सग्गमग्गसिद्धिपहदेसर्ग) स्वर्ग के मार्ग का और सिद्धि के पथ का प्रदर्शक है। (अवित ) अवितथ - मिथ्याभाव
For Private And Personal Use Only
६५३
66
ચક્રવર્તી આદિ શ્રેષ્ઠ પુરુષાને વાસુદેવ, પ્રતિવાસુદેવ આદિ સુભટોને અને મહાપુરુષ સુવિહિત જનાને બહુ જ માન્ય છે. परसाहुधम्मचरणतव नियमपरिगहियसुगइपदेसगं च इर्ण लोगुत्तमं च वयं " श्रेण्ड डियाशाणी भुनिम्नानु તે ધર્માચરણ-ધર્માનુષ્ઠાન છે. તથા તપ અને નિયમેથી તેઓ પરિગૃહીત થાય છે એટલે કે તપ અને નિયમ સત્યવાદીએ માટે જ શકય હોય છે અન્યને માટે નહીં. સુગતિના માર્ગનું તે પ્રજ્ઞાપક-નિર્દેશક હોય છે, અને ત્રણે લેકમાં આ સત્ય વચન શ્રેષ્ઠ વ્રત છે. તથા આ સત્યવચન " विज्जाहारगगणगमण विज्जा साहगं" विद्याधरोनी आअशमां गमन दुखानी के विद्याओ। थे, तेभनुं साध छे. " सभामग्गसिद्धिपहदेसगं " સ્વના માર્ગનું પ્રદશક છે.