________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ सू० ११ अध्ययनोपसंहारः सम्प्रतं सूत्रकारः प्रथमसंवरद्वारमुपसंहरन्नाह-' एवं ' इत्यादि
मूलम्-एवमिणं संवरदारं सम्म संवरियं होइ, सुप्पणिहियं, इमेहिं पंचहिं वि कारणेहि मणवयणकायपरिरक्खिएहि, णिच्चं आमरणंतं च एस जोगो णेयम्बो धिइमया मइमया अणासवो अकलुसो अच्छिद्दो अपरिसाइं असंकिलिहो सुद्धो सव्वजिणमणुण्णाओ । एवं पढमं संव्वरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाए अणुपालियं भवइ । एवं णायमुणिणा भगवया पण्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आवियं सुदेसियं पसत्थं पढमं संवरदारं समत्तं त्ति बेमि ॥ सू-११॥
टीका-' एवमिणं' इत्यादि
'एवमिणं ' एवम्--उक्तक्रमेण इदम्-अहिंसालक्षणं 'संवरदारं' संवरद्वारम् = संवरस्य अनाश्रवस्य द्वारम् उपायः ' सम्म' सम्यक् 'संवरियं' संवृतम्-संसे(भाविओ भवइ) वावित बना हुआ वह जीव हेतुभूत अशबल, असंक्लिष्ट, निव्रण (निरतिचार ) चारीत्र की भावना से अहिंसक संयत बन जाता है। और सच्चेरूप में अपने साधुपद को सार्थक कर लेता है। निर्जन्तु भूमि पर उपकरणों का धरना और उठाना इसका नाम आदानभाण्डनिक्षेपणा समिति है। इस समिति के योग से आत्मा-मुनि अपने अहिंसा महाव्रत की रक्षा और स्थिरता करता रहता है ॥॥ सू० १० ॥
अब सूत्रकार प्रथम संवर द्वार का उपसंहार करते हुए कहते हैंतरप्पा" ७५ " भाविओ भवइ " साक्ति मनी orय छे. सावित मनेर त જીવ હેતુભૂત અશબલ, અસંકિલg, નિત્રણ ચારિત્રની ભાવનાથી અહિંસક સંયત બની જાય છે. અને સાચા અર્થમાં પિતાના સાધુ પદને સાર્થક કરે છે. ભૂમિ પર ઉપકરણને મૂકવા તથા ઉપાડવા તેનું નામ આદાન ભાંડ નિક્ષેત્ર પણ સમિતિ છે. આ સમિતિનાયેગથી આત્મા મુનિ–પિતાના અહિંસા મહાવ્રતની રક્ષા તથા સ્થિરતા કરતા રહે છે કે સૂ-૧૦ છે
वे सूत्रा प्रथम स१२वारा उपसार ४२i -"एवमिण" त्यात
For Private And Personal Use Only