________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ सू० ९ भावनास्वरूपनिरूपणम् संयमयात्रा-संयमपरिपालनं सैव मात्रा-आलम्बनं तन्निमित्तं तद्धेतोः संयमयाजानिर्वाहार्थमेवेत्यर्थ, तथा-' संजमभारवहणट्टयाए' संयमभारवहनार्थतया संयमभारवहनार्थम् , तथा-' पाणधारणट्ठयाए ' प्राणधारणार्थतया प्राणधारणार्थ च 'संजए णं' संयतः खलु — समियं ' सम्यक्-यतनापूर्वक समिकं वा-समभावेन, 'मुंजेज्जा' भुञ्जीत । यथा अक्षस्योपाञ्जनं भारवहनार्थमेव विधीयते, नान्यप्रयोजनार्थम् , यथा च व्रणानुलेपनं तन्नित्यर्थमेव विधीयते, तथैव-संयमयात्रानि
हार्थ-संयमभारवहनार्थ प्राणधारणार्थ च साधुर्भुनीत, न तु शरीरबलवृद्धयर्थ रूपलावण्यवृद्धथै चेत्याशयः । एवम्-अमुना प्रकारेण आहारसमितियोगेन भावितो भवति अन्तरात्मा। भावितात्मा कीदृशो भवति ? इत्याह-अशवलासंक्लिष्टनिव्रणचरित्रभावनया हेतुभूतया अहिंसकःसंवतःसुसाधुर्भवति । एषां पदानामर्थो द्वितीयभावनायां व्याख्यातस्ततोऽवगन्तव्यः ॥ सू० ९ ॥ प्रयोग उसकी निवृत्ति के लिये किया जाता है उसी तरह ( संजमजायामाया निमित्तं ) संयमयात्रा के निर्वाह के लिये ( संजमभार वहण. द्वाए ) संयम रूप भार को ढोने के लिये और (पाणधारणठ्याए ) प्राण धारण के लिये (संजएणं ) संयत-मुनि (समिय) यतना पूर्वक समभाव से (भुजेज्जा) आहार करे। किन्तु शारीरिक बलवृद्धि के लिये तथा रूपलावण्य की वृद्धि के लिये नहीं करे। (एवमाहारसमिइजोगेण भाविओअंतरप्पा असबलमसंकिलि निव्वणचरित्त भावणाए अहिंसए संजए सुसाहू) इस प्रकार का आहार समिति के योग से अंतरात्मा भावित हो जाता है। भावित हुआ वह अन्तरात्मा अशबल, असंक्लिष्ट एवं निव्रण (निरतिचार)चरित्र की भावना के कारण अहिंसक और संयत बन जाता है, और सच्चे रूप में साधु-मोक्ष को साधन करने वाले इस नाम को चरितार्थ कर लेता है। नथी से प्रभाणे " संजमजायामायानिमित्तं " सयभयात्राना निवाडने भाट " संजमभारवहणढाए " सयभ३४ी मारनु पाउन ४२वाने भाटे मने "प्राणधारणटाए " प्राणधाराने भाटे " संजएणं" सत-मुनि “समिय" यतना पू'४ सममाथी "भुजेज्जा" माहा२ ४२. पण शारी२४ पm धारवाने भाटे तथा ३५सा१९यनी वृद्धिने माटे न ४२. " एवमाारसमइजोगेण भावेण अंतरप्पा असबलमसंकिलिट्टनिब्याणचरित्तभावणाए अहिंसए संजए सुसाह " આ રીતે આહાર સમિતિના ચેગથી અંતરાત્મા ભાવિત થયે જાય છે. ભાવિત થયેલ તે અત્તરાત્મા અલબેલ, અસલિષ્ટ અને નિર્વાણ ચારિત્રની ભાવનાને કારણે અહિંસક તથા સંયત બની જાય છે, અને સાચા અર્થમાં સાધુ મોક્ષને સાધન કરનારને નામને ચરિતાર્થ કરે છે.
For Private And Personal Use Only