________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
५८०
प्रश्नव्याकरणसूत्रे नश्रोतस उच्यन्ते, तथा- सुयधरेहि श्रुतधरैः-आचाराङ्गादित्रधारकैः, तथा'मणवलिएहिं ' मनोवलिंकः-दृढ मनस्कैः नानाविधपरीपहोपसर्गसंपातेऽपि येपां मनो धर्मात्किञ्चिामात्रमपि न चलति तैरित्यर्थः, · वयवलिए हिं' वचोवलिकः= वाग्बलयुक्तः दुर्वादिसापिदार्थनिराकरणसमर्थवागोवलोपेतैरित्यर्थः, 'कायबलिएहि ' कायवलिः परीयहोपप्तर्गसहन समर्थकायबलयुक्तरित्यर्थः 'नाणवलिहिं ' ज्ञानबलिकैः-ज्ञानेन मत्यादिना बलिनस्तैस्तथोक्तैः-दृढज्ञानयुक्तरित्यर्थः, ‘दंसणबलिएहि दर्शनवलिका-दर्शनं-नि शङ्कितादितत्त्वश्रद्धानरूपं, तेन बलवन्तस्तैस्तयोक्तैः, 'चरित्तवलिएहिं ' चारित्रबलिक, चारित्रं-स्टकायसंयमः, तद्रूपं यद्वलम् , तद्वद्भिरित्यर्थः, तथा 'खीरासवे हिं' श्रीरात्रौः क्षीराखवलब्धिधरैः, येषां वचनमाकर्ण्यमानं मनः शरीरसुखोत्पादनाय प्रभवति ते क्षीराबवा उच्यन्ते, तथा 'महुआसवेहिं मध्वात्रौः शर्कराद्यपेक्षयापि मधुरं द्रव्यं मधु शहद' इति भाषाप्रसिद्धं, दिव वचनम् आस्रवन्ति=णिस्सरयन्ति ये ते मध्यावास्तैस्तथोक्तैः, तथा 'सप्पि. आसवेहिं' सर्पिरास्रवैः मर्पिः अत्यन्तसुरभियुक्तं स्नेहयुकां च घृामिव वचनमात्र वन्ति-निस्सारयन्ति ये सपिरानवास्तैस्तथोक्तः, तथा अक्खीणमहाणसिएहि' अक्षीणमहानसिकः-महानसम् अन्नपाकस्थानं, तदाश्रितत्वादन्नमपि महानसमुच्यते अक्षीणं महानसं येषां ते अक्षीणमहानसिकास्तैन्तथोक्तैः, येषामसाधारणान्तरायक्षयो. पशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामित्र लक्षसंख्य केभ्योऽपि दोयमानं ( सुयधरेहिं ) जो आचरांग आदि श्रुत के धारक हैं उनके द्वारा सेवित हुई है तथा ( भणयलिएहिं, क्ययलिएहिं, काययलिएहिं ) जो मनबल से युक्त हैं, वाग्बल से युक्त हैं, कायबल से युक्त हैं उनके द्वारा सेवित हुई है । तथा ( नागबलिएहिं, दसणबलिएहिं चरित्तवलिएहिं ) मत्यादिक ज्ञान से जो बलिष्ठ हैं, दर्शनबलिक हैं. चारित्रवलिक है उनके द्वारा सेवित हुई है, तथा (खीरासवेहिं, महुआसवेहिं, सप्पियासवेहि, अ. खीणमहाणसिएहिं ) क्षीरास्त्रवलब्धिधारी हैं, मध्यानवलब्धिधारी हैं अक्षीणमहानस ऋद्धिधारी हैं, उनके द्वारा सेवित हुई हैं, तथा ( चार"सुयधरेहिं ” माया माद सूत्रना या पा२४ छ तेमना दास ते सेवा. ये छ, तथा " मणबलिएहि, बयबलिएहि, कायबलिएहि" भनोमा છે, વામ્બળ વાળી છે, અને કાયાળવાળા છે તેમના દ્વારા તે સેવાયેલ છે, તથા " नाणबलिएहिं, दंषणबलिएहि, चरितबलिएहिं " भत्याहि शान मसिष्ठ છે, જે દર્શનકળયુક્ત તથા ચારિત્રબળયુક્ત છે તેમના વડે તે સેવાયેલ છે, तथा “खोरासहि, महुआसवेहि, सपियासवेहि, अखीणमहाणसिएहि " क्षीराख લબ્ધિધારી, મધ્યાગ્નવલબ્ધિધારી, સર્પિરાસ્ટવલબ્ધિધારી. અક્ષણમહાન ઋદ્ધિधारी द्वारा सेवायस छ, तथा " चारणेहिं विज्जाहरेहिं" यसद्धि धारी
For Private And Personal Use Only