________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ सू० ५ अहिंसापालककर्तव्यनिरूपणम् न वि गरिहणाए नवि होलणानिंदणा गरिहणाए भिक्खं गवेसियव्वं, न वि भेसणाए न वि तज्जणाए न वि तालणाए न वि भेसणतज्जणतालणाए भिक्खं गवेसियवं, न वि गारवेणं न वि कुहणाए न वि वणीमगयाए न वि गारवकुहणवणीमगयाए भिक्खं गवेसियत्वं, न वि मित्तयाए न वि पत्थणाए न वि सेवणाए न वि.मित्तयपत्थणसेवणाए भिक्खं गवेसियव्वं, अण्णाए अगड्डिए अदुट्टे अदीणेअविमणे अकलुणे आविसाई अपरितंतजोगी जयणघडणकरणचरियविनय गुणजोगसंपउत्ते भिक्खू भिक्खेसणाए णिरए । इमं च णं सव्वजगजीवरक्खणदयट्टणाए पावयणं भगवया सुकहियं अत्तहियं पेच्चा भवियं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणविउसमणं॥५॥ टीका-'इमं च पुढवी' इत्यादि
'पुढनीदगअगणिमारुयतरुगणतसथावरसव्वभूयसंजमदयद्वयाए । पृथ्वीदकाग्निमारुततरुगणत्रसस्थावर सर्वभूतसंयमदयार्थ, तत्र-पृथिवी-प्रसिद्धा, दक= पानीयम् , अग्निः, मारुतो-चायुः, तरुगणः वनस्पतिसमूहः, प्रसाः-द्वीन्द्रियादयः, स्थावराः पृथिव्यादिपञ्चकम् , एतेषां सर्वभूतानां सर्वमाणिनां संयमो रक्षणं ___ जो इस अहिंसारूपप्रथमसंवरद्वार को पालन करने के लिये उद्यत हैं उन्हें क्या करना चाहिये सो कहते हैं-'इमं च ' इत्यादि !
टीका-(पुढवी-दग-अगणि-मारुय-तरुगग-तस-थावर-सव्वभूय संजभ दयट्ठाए ) पृथिवी, दक-जल, अग्नि, वायु, वनस्पति समूह, द्वीन्द्रियादिक पांच स्थावर, इन सब प्राणियों की रक्षा निमित्त दयारूप
જેઓ આ અહિંસારૂપ પ્રથમ સંવરદ્વારનું પાલન કરવાને માટે તૈયાર थया छे तमो शु ४२ ते --- “ इमच" ध्या
साथ-(पुढवी, दा, अगणि, मारुय, तरुगण ,तस,थावर,समभूय,संजमदयट्टाए) पृथिवी, ६४, , नि, वायु, वनस्पति समू, द्वन्द्रियाहि त्रस, पृथिવ્યાદિક પાંચ થાવર, એ બધા પ્રાણીઓની રક્ષા નિમિત્ત દયારૂપ પ્રજનને
For Private And Personal Use Only