________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ. १ सू० ४ अहिंसाप्राप्तमहापुरुषनिरूपणमू य' धीरमतिबुद्धयश्व-धीरा-स्थिरामतिः अवग्रहादिका, बुद्धिः श्रोत्पत्तिक्यायेषां ते तथोक्ताः, तथा 'जे ते 'थे ते, 'आसीविसउग्गतेयकप्पा' आशीविषो. ग्रतेजः कल्पाः आशीविषाः सास्ते च ते उग्रतेजसः घोरविषधराश्च आशीविपोग्रतेजसस्तत्तल्याः ये ते आशीविपोग्रतेजः कल्पाः । तथा 'निच्छयववसायप-ज्ज त्तकयमईया ' निश्चयव्यवसायपर्याप्तकृतमतया निश्चयः वस्तुनिर्णयो, व्यवसायाउद्यमः पुरुषकारइति यावत् तद्विषये पर्याप्ता-परिपूर्णा कृता-विहिता मतिर्बुद्धियस्ते तथोक्ताः सकलवस्तुनिर्णायका इत्यर्थः तथा-' णिच्च सज्झायज्ज्ञाणा' नित्यं स्वाध्यायध्यानाः-नित्यं-सर्वदा स्वाध्यायो-वाचनादिकम् , ध्यानं दुर्ध्यानतश्चित्तनिरोद्धरूपं येषां तथोक्ताः, अतएव ' अणुवद्धधम्मज्झाणा' अनुबद्धधर्मध्याना:अनुबद्ध-धाराप्रवाहन्यायेन निरन्तरं धृतं धर्मध्यानम्-आज्ञाविचयापायविचयविपाकविचयसंस्थानविचयरूपं यैस्ते, तथा-'पंचमहब्बयचरित्तजुत्ता' पश्चमहाव्रतचारित्रयुक्ताः पञ्चमहाव्रतानि-आणातिपातादिविरमणलक्षणानि तद्रूपं यच्चारित्रं तेन एवं औत्पत्तिकी आदि बुद्धि जिनकी धीर-स्थिर है, तथा (जे ते आसी विसउग्गतेयकप्पा ) जो सर्प के समान उग्रतेज वाले है, (निच्छुयवव. सायपज्जत्तकयमइया ) निथयवस्तुनिर्णय करने में एवं उद्यम-पुरुषार्थ करनेमें जिन्होंने अपनी बुद्धि को परिपूर्ण बना लिया है, अर्थात् जो अच्छी तरह से समस्त वस्तुओं का निर्णय करने वाले हैं तथा (निच्चं सज्झायज्झाणा ) जो नित्य ही वाचनादिरूप स्वाध्याय में एवं आर्चरौद्ररूप दुर्ध्यान से चित्त निरोधरूप ध्यान में मग्न रहते हैं, इसीलिये (अणुबद्धधम्मज्झाणा) धारा प्रवाह न्याय से जिनका निरन्तर आज्ञाविचय, अपायविचय, संस्थानविचय रूप धर्मध्यान होता रहता है, तथा ( पंचमहन्वय चरित्तजुत्ता ) जो प्राणातिपातादि विरमणरूप पंचमहाव्रतों से अपाहि३५ मति मने मौत्पत्तिsी मा मुद्धि धीर-स्थि२ छे, तथा “जे ते आसी विसउग्गतेयकप्पा" सपना समान 3 तेvan छ, “निच्छय यवसाय पज्जत्तकयमइया" निश्चयवस्तु निर्णय ४२वामा भने धम-५२षार्थ કરવામાં જેમણે પિતાની બુદ્ધિને પરિપૂર્ણ બનાવી લીધી છે, એટલે કે જે सारी समस्त वस्तुमानो निष्णु य ४२॥२ छ, तथा “निच्चं समायज्झाणा" रे नित्यायना३ि५ स्वाध्यायमा भने मात्रौद्र३५ दुनिभायी वित्तनिरोध३५ ज्ञानमा दीन २७ छ, तेथी " अणुबद्धधम्मज्जाणा" धारा प्रवाह ન્યાયથી જેમનું નિરન્તર અજ્ઞાવિચય, અપાય વિચય, સંસ્થાન વિયરૂપ ધર્મ ध्यान २या ४२ छ, तथा “पंचमहन्वयचरित्तजुत्ता" के प्रतिपाताल १२
For Private And Personal Use Only