________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शिनी टोका अ०५ सू३ यथा ये परिग्रहं कुर्वन्ति तन्निरूपणम् बसत्यादिकानि, तत्र-कूपः-प्रसिद्धः, सरः-प्रसिद्धम् , तडागः-सपद्माऽगाधजलाशयः, वापी - आयतजलाशयविशेषः - दीपिका-चतुष्कोणजलाशयरूपा'देवकुलानि ' देवगृहाः-सभापसिद्धा, प्रयाः-पानीयशालाः, वसतयः सामान्यगृहाणि, एतान्यादौ येषां तानि तथोक्तानि, 'बहुकाई' बहुकानि बहूनि ' कित्तणानि च ' कीर्तनानि च " अयं देवो दिव्यदेवऋद्धि सम्पन्नः" इत्येवं प्रशंसा वाक्यानि च परिग्रहत्वेन ममायन्ते । ततश्च प्रकृतं परिग्गहं' परिग्रह, कोश परिग्रहम् ? ' विउलदब्बसारं' विपुलद्रव्यसारं विपुलानि द्रव्याण्येव सारो यस्मिस्तं तथोक्तं, ' परिगिहित्ता' परिगृह्य सइंदगा' सेन्द्रकाः-इन्द्रसहिताः 'देवा वि ' देवा अपि 'न तित्ति' न वृप्ति नैवेच्छाविनिवृत्तिं 'न तुहिँ' न तुष्टिम् नापि सन्तोषम् ‘उवलभंति ' उपलभन्ते प्राप्नुवन्ति, आकाक्षाया निरावाधत्वात् । अयं भावः-देवा हि महर्द्धयो वाञ्छितार्थलाभे समर्था दीर्घायुषश्व भवन्ति परन्तु तेऽपि परिग्रहविषये न संतोषं प्राप्नुवन्ति इतरेषां पुनः का कथा ?॥ माइयाई ) कूवां सर, तडाग-पग सहित अगाध जलाशय, वापी, दीधिका-चतुष्कोणवाली बावडी, देवकुल-देवगृह, सभा, प्रपा-प्याऊ, वसति-सामान्यघर, इत्यादि और भी बहुत सी वस्तुए हैं जिनमें इन देवों का ममत्व होता है। तथा (बहुयाई कित्तणाणि य) अनेक विध कीर्तनों में "यह देव दिव्य ऋद्धि संपन्न है" इत्यादि रूप प्रशंसा वाक्यों में इनका परिग्रहरूप से ममत्व होता है। (विउलदवसारंपरिंग्गरं परिगण्हित्ता सइंदगा देवा विन तित्ति न तुहिं अच्चत विउललोभाभिभूयसन्ना उवलभंति ) इस प्रकार विपुल सार वाले परिग्रह को ग्रहण करके इन्द्रसहित देव भी इच्छाविनिवृत्तिरूप तृप्ति को तथा संतोष रूप तुष्टि को
आकांक्षा की निराबाधता के कारण प्राप्त नहीं कर पाते हैं । तात्पर्य इसका यह है कि महर्दिक देव यद्यपि इच्छित अर्थ के लाभ करने में समर्थ याभू वाडी, वस-वड, सभा, प्रा-हुपा, वसति-सामान्य घर, વગેરે વસ્તુઓમાં તથા એ સિવાયની બીજી પણ અનેક વસ્તુઓમાં દેવે મમ: त्व रामेछ. तथा “बहुयाई कित्तणाणि य” मने प्रारनी प्रशसामा " ॥ દેવ દિવ્ય દ્ધિ વાળા છે” ઈત્યાદિરૂપ પ્રશંસાના શબ્દોમાં તેમનું પરિગ્રહરૂપે भमत्य य छे. “ विउलब्बसारं परिग्गहं पगिण्हित्ता सइंदगा देवा वि न तित्तिं न तुर्द्वि अच्चंतवि उललोभाभिभूयसन्ना उवलभंति " A प्रमाणे विधुत સારવાળા પરિગ્રહને ગ્રહણ કરવા છતાં પણ ઈન્દ્ર સહિત દેવે પણ ઈચ્છામાંથી નિવૃત્તિ રૂપ તૃપ્તિને તથા સંતવ રૂપ તુષ્ટિને આકાંક્ષાની અપરિમિતતાને કારણે પ્રાપ્ત કરી શકતા નથી. કહેવાનું તાત્પર્ય એ છે કે મહદ્ધિક કે જે કે ઈચ્છિત વસ્તુ પ્રાપ્ત કરવાને સમર્થ તથા લાંબા આયુષ્ય વાળા હોય છે તે પણ તેઓ
For Private And Personal Use Only