________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे अपि तु नैव किमपि । ये औषधं न पिवन्ति ते रोगनिवारणे कथमपि समर्था न भवन्तीति भावः । सूत्रे ' नेच्छइ ' इत्यत्रैकवचनमार्षत्वात् ॥ ४॥
भावेन अन्तःकरणेनः पश्चैव च प्राणातिपातायावद्वाराणि 'उझिऊणं' उज्झित्वा-त्यक्त्वा तथा पञ्चैव च प्राणातिपातादिविरमणलक्षणानि संवरद्वाराणि 'रविवऊण' रक्षित्वा-पालयित्वा कमरजोविषमुक्ताः सन्तः सिद्धिवरां-सिद्धीनां मध्ये वरा श्रेष्ठा सकलकर्मक्षयलभ्या भावसिद्धिस्तां तथोक्ताम् , अतएव अनुत्तरां सर्वोत्तमा 'जंति' यान्ति-अपुनरावृत्तिं सिद्धिगति गच्छन्तीत्यर्थः ॥५॥
इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधगद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीसाहूछत्रपतिकोल्हापुर राजपदत्त-'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु-बालबह्मचारि -जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलाल - प्रतिविरचितायां दशमाङ्गस्य श्री प्रश्नव्याकरणमूत्रस्य सुदर्शन्याख्यायां व्याख्यायां हिंसादिपञ्चासत्रद्वाररूपः
प्रथमो विभागः समाप्तः ॥ १॥ विरेचन औषधि जिस प्रकार कोष्ठ की शुद्धि कर देती है उसी प्रकार प्रभु के वचनरूपःऔषध भी कोष्टरूप आत्मा की शुद्धि विधायक होती हैं, इसलिये इन्हें विरेचक चर्ण के जैसा कहा है ॥ ४ ॥जी भव्य जीव (भावेणं पंचव उज्झिऊण) भावपूर्वक इन पूर्वोक्त प्राणातिपात आदि पांच आस्रव द्वारों को छोड़ करके और (पंचेव रक्खिऊण) प्राणातिपातोदिविरमणरूप पांच संवरद्वारों पाल करके (कम्मरयविप्पमुका) कर्मरूप रज से सर्वथा रहित हो जाते हैं, वे ( अनुत्तर सिद्धवर जति) अपुनरावृत्तिरूप सर्वोत्तम भावसिद्धि सिद्रिगति-को प्राप्त करते हैं ॥२॥
॥ये पांच आसव- 'अधर्म' द्वार समाप्त हुए ।
|| प्रश्नव्यारण मूत्र का प्रथम विभाग समाप्त ।। થઈ શકતા નથી જેમ વિરેચન ઔષધિ કોઠે સાફ કરી નાખે છે તેમ પ્રભુનાં વચનરૂપી ઔષધ પણ આત્મ રૂપી કોઠાની શુદ્ધિ કરનાર છે, તેથી તેને વિરેચન यूष समान ४ छ॥४॥
२ सय ४ो " भावेणं पंचेव उज्झिऊणं" मा ५४ ते हित प्राशातिपात माहि पांय मास वाशने छोडीने, “ पंचेव रखिऊण " प्रातिपाताल विरभए।३५ पाय सवारीनुं पासन शने “ कम्मरयविष्पमुक्का"
३५ २०४थी तदन २डित य छे. तेम। " अनुत्तर सिद्धिवर'जति " જ્યાંથી આ સંસારમાં પાછા આવવું પડતું નથી એવું સર્વોત્તમ ભાવસિદ્ધિસિદ્ધિગતિ–મેક્ષ-પ્રાપ્ત કરે છે, પા
છે પાંચ આઅવદ્વાર સમાપ્ત છે છે પ્રક્ષવ્યાકરણ સૂત્રને પહેલે વિભાગ સમાપ્ત
For Private And Personal Use Only