________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%3
प्रश्नव्याकरणसूत्रे जीवानां कुशलकारिणी। 'तीसे' तस्या अहिंसायाः 'सभावणाए ' सभाबनाया: भावनापञ्चकसहितायाः ‘किंचि' किंचित् 'गुणुद्देस' गुणोद्देशं-गुणानां परिचयं हे जम्बूः । अहं त्वां प्रति 'वोच्छं' वक्ष्ये कथयिष्यामि ॥ ३॥ पूर्वोक्तमेवार्थ विशदयन्नाह- ताणि उ इमाणि' इत्यादि-' मुव्यय ' हे मुव्रत ! =शोभनव्रतशालिन् ! जम्बूः ! पानि संवरशब्देनोक्तानि ताणि उ' तानि तु इमानि वक्ष्यमाणानि सन्ति । तानि कीदृशानि ? इत्याह-' महन्वयाई ' महावत्तानि-करणत्रययोगत्रयेण यावज्जीवं सर्वविषयनिवृत्त्याऽणुव्रतापेक्षया वा महान्ति बृहन्ति यानि व्रतानि सावधविर तिलक्षणानि तानि तथोक्तानि, पुनः ' लोगहियसब्बयाई , लोकहितसव्रतानि-लोकेभ्यः पइजीवनिकायरूपेभ्यो है (तस थावरभूयखेमकरी) यह अहिंसात्रस और स्थावर आदि समस्त जीवों की कुशल कारिणी है। ( स भावणाए तीसे ) मैं उस पांच भावनाओं सहित अहिंसा के ( किंचि ) कुछ (गुणुद्देसं ) गुणों का परिचय हे जंबू ! तुमको (वोच्छं) कहूँगा ॥ ३ ॥
इसी पूर्वोक्त अर्थको सूत्रकार अब विशदरूपमें समझाते हैं-(मुच्चय !) हे शोभनव्रतशालिन् जळू ! जो संवर शब्द से कहे गये हैं (ताणिउइमाणि ) वे इस प्रकार से हैं—(महव्वयाई) ये महाव्रतरूप हैं-इन संवररूप महाव्रतों में हिंसा आदि पांचों पाप कृत, कारित, अनुमोदना तथा मन, वचन और काय से यावज्जीव-जीवनपर्यंत-छोड़ दिये जाते हैं, इसलिये ये बड़े व्रत कहलाते हैं । अथया अणुव्रती की अपेक्षा ये अहिंसा सत्य आदि संचररूप व्रत महाव्रत कहलाते हैं, अर्थात् इन " तसथावरभूयखेमकरी" ते माडिसा स, स्था१२ कोरे समस्त वार्नु ४८या ४२नारी छ.:" सभावणाए तीसे" भू! ते पाय लावना सडित माडिंसान! " किं चि" सा “ गुणुदेसं" गुणोनी पश्यिय हु तमने “वोच्छं" ही ॥3॥
એ જ પૂર્વોક્ત અર્થને હવે સૂત્રકાર લંબાણ પૂર્વક સમજાવે છે“सुव्वय !" हे सुंदर प्रतधारी भू ! २ सवरे। डामा माया छ " ताणि उ इमाणि " ते २0 ४ारे -“ महव्ययायं " ते मडावत३५ छ-ते સંવરરૂપ મહાવ્રતમાં હિંસા આદિ પાંચે પાપ મન, વચન અને કાયાથી કરવાનું, કરાવવાનું અને તેને અનુમોદવાનું જીવનપર્યત છોડી દેવામાં આવે છે. તે કારણે તે મહાવ્રતો કહેવાય છે. અથવા અણુવ્રતની અપેક્ષાએ અહિંસા, સત્ય આદિ સંવરરૂપ વ્રતને મહાવતે કહેવામાં આવે છે, એટલે કે તે મહા
For Private And Personal Use Only