________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५५२
टीका - जंबू' इत्यादि -- हे जम्बूः । - इतः परद्वाराणि पञ्च वक्ष्यामि आनुपूर्व्या यथा भणितानि
भगवता सर्वदुःखविमोक्षणार्थाय ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
C
ari refसा, द्वितीयं सत्यवचनमिति मज्ञतम् । दनुज्ञातसंवरथ, ब्रह्मचर्यपरिग्रहत्वं च ॥ २ ॥ तत्र प्रथममहिंसा सस्थावर सर्वभूतक्षेमकरी । तस्या सभावनायाः, किञ्चिद् वक्ष्यामि गुणोद्देशम् || ३ || इति छाया । तत्र हे जम्बूः । इतः आस्रवद्वारकथनानन्तरं ' आणुपुच्चीए' आनुपूर्व्याअनुक्रमेण पञ्च संरदाराई ' संवरद्वाराणि, संत्रियते = निरुध्यते कर्म कारणं प्राणातिपातादिकं येनात्मपरिणामेन स संवरस्तस्य द्वाराणि उपायभूतानि = अहिंसादीनि 'बोच्च्छामि' वक्ष्यामि कथयिष्यामि । नाहं स्वयुद्धया वक्ष्यामि किन्तु भगवता महावीरेण सर्वप्राणिनां सम्यदुक्खविमोक्खगडाए सर्वदुःख
+
प्रश्नव्याकरणसूत्रे
=
For Private And Personal Use Only
,
संबोधन करके प्रथमसूत्र कहते हैं - 'जंबू ' इत्यादि० ।
टीकार्थ - (जंबू ) हे जंबू ! (एत्तो ) आनवद्वार कहने के बाद मैं अब ( आणुपुच्चीए) अनुक्रम से ( पंच संवरदाराई ) पांच संवादारों को ( वोच्छामि ) कहूंगा । जिस आत्मपरिणाम से कर्मों के आस्त्रव के कारणभूत प्राणातिपातादिक परिणाम रोक दिये जाते हैं उसका नाम संबर है। उसके उपायभूत द्वार अहिंसादिक परिणाम हैं। इन्हीं परिणामों का नाम संवर द्वार है । मैं इन संवरद्वारों का कथन अपनी बुद्धि के अनुसार नहीं करूँगा - किन्तु ( भगवया ) भगवान् महावीर ने (सव्वदुक्ख विमोक्खणट्टाए) समस्त प्राणियों के दुःखो को दूर करने के
વિવેચન કરવાને માટે જખૂસ્વામીને સમેષીને પહેલું સૂત્ર કહે છે 'जंबू " " छत्यादि
16
(1
'जंबू " डे ४५ ! " एत्तो" भास्त्रवद्वार विषे वर्षान
"
पछी हवे
हु "आणुपुत्रीए ” અનુક્રમે पंच संवरदाराई " पांयस वर द्वारा "वोच्छामि ” કહીશ. જે આત્મપરિણામથી કર્મોના આસ્રવના કારણભૂત પ્રાણાતિપાતાકિ પરિણામને રોકવામાં આવે છે તેનું નામ સંવર છે. તેના અહિંસા વગેરે પિરણામ છે. એ જ પિરણામેાને સંવરદ્વાર संवरद्वारोनुं वर्षान भारी मुद्धि प्रभा उरीश नहीं - याशु "भगवया महावीरे “ सब दुक्खविमोक्खणट्टाए " समस्त प्राणीमोनां हुो दूर उखाने
ઉપાયરૂપ દ્વારા કહે છે. હું તે
" ભગવાન