________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মশ্বসু पुर्वोक्ता देवाः कथम्भूता ? इत्याह - ' अच्चतविउललोभाभिभूयसण्णा' अत्यन्तविपुललोभाभिभूतसंज्ञाः -- अत्यन्तः-अतिशयः विषुलो यो लोभस्तेन अभिभूता संज्ञा संज्ञान मनो येषां ते तथोक्ताः संग्रहैकशीला इत्यर्थः, के ते देवाः ? इत्याह-वासहरइक्खुगार वट्ट पब्धयकुंडल-रुचग परमाणुसोत्तर-कालो. दधि लवण-सलिल-दहपति-रतिकर अंजणक-सेल-दहिमुह-वपातुप्पाय-कंचणक-चित्तविचित्त--जमक-वरसिहरकूडबासी , वर्षधरेषुकारवृत्तपर्वतकुण्डल रुचक वरमानुषोत्तरकालोदधिलवणसलिलहदपतिरतिकराञ्जनकशैलदधिमुखावपातोत्पात - काश्चनक - चित्रविचित्र - यमकवरशिखरकूटवासिनः तत्र – वर्षधराः-हिमवदादि पर्वताः, इषुकाराः धातकीखण्डपुष्करवरद्वोपाधयोः पूर्वापराईयो मर्यादाकारिणो दक्षिणोत्तरायताः पर्वतविशेषाः, वृत्तपर्वताः शब्दापाति विकटापातिगन्धापातिमाल्यवन्नामका वर्तुलवैढयपर्वताः, कुण्डला:- जम्बूद्वीपादेएवं दीर्घायुष्क होते हैं, परन्तु वे भी परिग्रह के विषय में संतोष से रहित ही रहते हैं। अतःजब इन देवों की यह दशा है तो फिर अन्य देवों की बात ही क्या कही जा सकती है। ये सब देव अत्यंत बहुत षडे लोभ से अभिभूत-युक्त संज्ञा-मनोवृत्ति वाले होते हैं, अर्थात्संग्रहशील होते हैं । (वासहरइक्खुगार वह पञ्चयकुंडलरूयगवरमाणुसुतरकालोदहीलवणसलिलदहपतिरतिकर अंजणकसेलदहिमुह ओवा युप्पायकंचणकविचित्तजलकवरसिहरिकूडवासी) तथा हिमवत् आदि घर्षधरों में, इषुकारो में घातकीखंड तथा आधे पुष्करबरद्वीप के पूर्वार्ध
और पश्चिमा रूप दो भागों की मर्यादाकारी तथा दक्षिणोत्तर तक लंबे ऐसे पर्वतों में, वृत्तपर्वतो में शब्दापाति, विकटापाति, गन्धापाति तथा माल्यवान इन नामके वर्तुल वैताढय पर्वतों में, कुंडलों में ग्यारह जम्बू પરિગ્રહના વિષયમાં સતેષ રહિત જ રહે છે. તે જ્યારે એ દેવની એવી હાલત છે તે બીજા દેવેની તે વાત જ શી કરવી ! એ બધા દે અત્યંત सोमी वृत्तिना डाय छ, मेरो तसा सघशात जाय छे. “वासहरइक्खुगारवट्ट-पब्वय-कुंडल-रुयगवर-माणुसुत्तर-कालोदहि- लवणसलिल- दाहपति रतिकर-अंजणकसेलदहिमुहओवायुप्पायकंचणकविचित्त जमकवरसिहरि कूडवासी" તથા હિમવત આદિ વર્ષધરમાં ઈષુકામાં, ઘાતકી બંડ તથા અર્ધા પુષ્કવરવર દ્વીપના પૂર્વાર્ધ અને પશ્ચિમાર્થરૂપ બે ભાગોની મર્યાદા દર્શાવતા તથા દક્ષિણથી ઉત્તર સુધી લાંબા એવા પર્વમાં, વૃતપર્વતેમાં–શબ્દાપાતિ, વિકટાપાતિ, ગંધાપતિ, તથા માલ્યવાન એ નામના વર્તુલ વૈતાઢચ પર્વતમાં કુંડમાં-અગિયાર જંબુદ્વીપથી કુંડલા નામના દ્વીપની અંદર આવેલ કંડલા
For Private And Personal Use Only