________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३२
प्रश्नव्याकरणसूत्रै अतिव्रजन्ति-प्राप्नुवन्तीत्यर्थः,कीदृशं संसारम् ? इत्याह—'सव्वदुक्खसनिलयणं' सर्वदुःखसंनिलयनम् सर्वदुःखानां संनिलयनम् आश्रयभूतम् । तथा-' परिग्गहस्स य अट्ठाए' परिग्रहस्य च अर्थाय-परिग्रहं लक्षिकृत्येत्यर्थः,, 'बहुजणो' बहुजनः जनसमुदायः 'सिप्पसय ' शिल्पशत-आचार्योपदेशगम्यमनेकविधं शिल्पं 'सि क्खते ' शिक्षते । तथा 'सुनिउणहओ ' सुनिपुणाः-शिक्षार्थिनां सुनैपुण्याधायकाः ' लेहाइयाओ ' लेखादिकाः-लेख आदौ यासां तास्तथोक्ताः, 'सउणरुयावसाणाओ' शकुनरुतावसानाः शकुनानां पक्षिणां रुतं जल्पितमवसानेऽन्ते यासां तास्तथोक्ताः, 'गणियप्पहाणाओ' गणितप्रधाना=गाणेतं प्रधानं यासु तास्तथोक्ताः, 'बावत्तरि' द्विसप्तति 'कलाओय' कलाश्च शिक्षते । तथा-' रतिजणणे' रतिजननान् रतिरागं जनयन्ति ये ते रतिजननास्तांस्तथोक्तान 'चउसर्टि च महिला गुणे' चतुः पष्ठिं च महिलागुणान् वात्स्यायन प्रोक्तान् नृत्यगीतादीन् , तथा 'सिप्पसेव' शिल्पसेवां-शिल्पेन सेवा तां तथोक्ताम् , येन शिल्पेन राजसेवा परिग्रही जीव (सव्वदुक्खसंनिलयणं ) समस्त दुःखों के आश्रयभूत इस (संसारं ) चतुर्गतिरूप संसार में (अतिवयंति) भटकते रहते हैं। तथा (परिग्गहस्सय अट्ठाए बहुजणो सिप्पसयं सिक्खए ) इस परिग्रह के निमित्त को लेकर ही बहुत से लोग कलाचार्य के उपदेश से प्राप्त होने वाले अनेक शिल्पों को सीखते हैं तथा (सुनिउणाओ लेहाउयाओ सउ. णरुयावसायाओ गणियप्पहागाओ बावत्तरिकलाओ ) अपने में अच्छी तरह से निपुणता बढाने वाली लेखकला से लेकर शकुनरुत पर्यय ७२बहत्तर कलाओं को जिने किमें गणितप्रधान होता है सीखते हैं तथा (रइजणणे चउसदि च महिलागुणे ) रागजनक नृत्य, गीत आदि स्त्रीयों से संबंध रखने वाली चौसठ कलाओं को कि जिनके प्रदर्शक वात्स्यायन ऋषि ४२२ परियडी ०१ “ सब्बदुक्खसंनिलयणं " समस्त माना पायाभूत मा " संसार” या२ गति ससा२मा “ अतिवयंति " 24॥ ४२ छ, तथा " परिग्गहस्सय अट्ठाए बहु जणो सिप्पसयं सिक्खए' परिअडने निमित्त ઘણા લોકે કલાચાર્યના ઉપદેશથી પ્રાપ્ત થતી અનેક કળાઓ શીખે છે, તથા "सुनिउणाओ लोहाइयाओ स ऊणरुयोवसायाओ गणियप्पहाणाओ बावत्तरिकलाओ" પિતાની નિપુણતા સારી રીતે વધારનારી લેખન કળાથી લઈને શકુનરુત સુધીની ૭ર તેર કલાઓ કે જેમાં ગણિત મુખ્ય હોય છે. તે બધી કળાઓ શીખે છે, तथा "रइजणणे चउसदिय महिलागुणे' २॥ 11 नृत्य, ild मा सीमा साथे સિંબંધ રાખનારી ચેસઠ કલાઓ શીખે છે. એ કલાઓના મદર્શક વાસ્યાયન ऋषि उता. तथा " सिप्पसेव" मेवी शि६५ विद्यार। शीमे छ रेने प्रभाव
For Private And Personal Use Only