________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुर्शिनी टीका अ०५ सू०३ यथा ये परिग्रहं कुर्वन्ति तन्निरूपणम् ५२१ चेति 'दुविहा' द्विविधाः ‘कणातीया ' कलातीताः ‘विमाणवासी' विमानवासीनः-अनुतरविमानमासिनः 'महड्डिया' महादिकाः ‘उत्तमा' उत्तमाःश्रेष्ठाः मुखराः सर्वदेवेषु प्रधानाः, ' एवं च' इत्युक्ताकारेण 'चउब्विहा' चतुर्विधाः-भवनपतियानव्यन्तरज्योतिष्कवैमानिकरूया, 'सररिसावि' सपरि पदोऽपि-न केवलमे ते किन्तु एषां परिषदोऽपीत्यर्थः, देवाः । ममायति' ममायन्ते ममत्वं कुर्वन्ति । कस्मिन् विषये ममत्वं कुर्वन्तीति तान्याह-'भवणवाहणजाणविमाणसयणानगाणि य ' भवनबाहनयानविमानशयनासनानि च, तथा 'नागावित वत्यभूत गागि य' नानाविधास्त्रभूषणानि च 'पारपहरणाणि य' वासीमहड़िया उत्तमा सुरवरा एवं चेते चउचिहा सपरिसा वि देवा ममायंनि ) कल्पानीत के दो भेद है (२) ग्रैवेयक विमानवासी और (२) अनुत्तर विमानवासी इनमें जो पांच अनुत्तर विमानां में-विजय, वैजयन्त, अपराजित और सर्वार्थ सिद्ध इनमें रहने वाले देव हैं वे महर्दिक कहलाते हैं और सब देवों में उत्तम-श्रेष्ठ-एवं प्रधान माने जाते हैं। कल्पोपपन्न देवों में स्वामिसेवक भाव होता है । कल्पातीत में नहीं। ये तो सभी इन्द्रवत् होने से अहमिन्द्र कहलाते हैं। मनुष्यलोक में किसी निमित्त पर कल्पोपपन्न देव ही आते हैं-कल्पातीत नहीं । इस प्रकार भवनपति, वानव्यन्तर, ज्योतिष्क और वैमानिकरूप चारों प्रकार के देव अपनी २ परिषदासहित इन भवन आदि पदार्थों में ममत्व करते हैं। सूत्रकार अब इन्ही मनत्व के विषयभूत पदार्थों को कहते हैं - ( भवण-वाहण-जाणविमाण-सयणासणाणि) भवन, वाहन, यान, विमान, शयन, आसन तथा- (नागाविहवस्थभूसणणि य) सुरवरा एवं चउब्यिहा सपरिसा वि देवा ममयंति” ४६५ातातना मे से छे. (१) अवेय विमानवासी मने (२) मनुत्तर विभानवासी. तमनi विय, વૈજ્યન્ત, જ્યન્ત. અપરાજિત અને સવાર્થ સિદ્ધ એ પાંચ અનુત્તર વિમાનમાં રહેનાર જે દેવે છે તેમને મહદ્ધિક કહે છે, તે દેવ બધા દેવમાં શ્રેષ્ઠ ગણાય છે. મનુષ્યમાં કોઈ પણ નિમિત્તે કલ્પપપ દેવો જ આવે છે, કલ્પાતીત આવતા નથી. આ રીતે ભવનપતિ, વનવ્યતર, તિષ્ક અને વૈમાનિક, એ ચાર પ્રકારના દેવો પિત પોતાની પરિષદ સાથે તે ભવન આદિ પદાર્થોમાં મમત્વ રાખે છે. સૂત્રકાર હવે તે મહત્વના વિષય રૂપ પદાર્થો દર્શાવે છે– " भवण-वाइण-जाण -विमाण-सयणा-सणाणि " अपन, पाउन, यान, विमान, शयन, आसन, तथ! “ नाणाविहवत्थभूसणाणि य" विविध पत्रो, भूपये। प्र० ६६
For Private And Personal Use Only