________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
५०४
प्रश्नव्याकरणसूत्रे रयमूलो' अपरिमितानन्ततृष्णानुगतमहेच्छासारनिरयमूलः, अपरिमिताप्रमाणरहिता याऽनन्ततृष्णा तयाऽनुगता या महेच्छा = अप्राप्तार्थाभिलाषरूपा तस्याः सारः स्थिरांशरूपो यो निरयो दुर्गतिः स एवं मूलं यस्य परिग्रहतरो यः सः तथोक्तः, पुनः कीदृशः परिग्रहतरुरित्याह- लोभकलिकसायमहकखंधो' लोभकलिकषायमहास्कन्धः-लोभः, कलि: युद्धम् , कषायः - क्रोधमानमायारूपश्च महान् स्कन्धो यस्य सः, यद्यपि कषाय ग्रहणेनैव लोभो गतार्थः, तथापि तस्य प्राधान्य ख्यापनार्थ पृथगुपादानम् । तथा 'चिंतासयनिचिय विउलसालो' चिन्ताशतनिचितविपुलशाला-चिन्ताशतानि निचितानि-एकत्रीकृतान्येव विपुलाः-विशालाः शाला:-शाखा यस्य सः 'चिन्ताशतरूपविपुलशाखासमन्वितः । तथा-'गारव पविरल्लियग्ग विडयो' गौरवपविरल्लियाग्रविटपः - 'गारव' गौरवाणि= ऋद्धिरसससातरूपाण्येव 'पविरल्लिय' विस्तारवन्तः, अयं देशीशब्दः ' अग्गविडव ' अग्र विटपा: शाखामध्यभागाग्रागि यस्य सः, तथा 'नियडितया पत्त पल्लवधरो' निकृतित्वकपत्रपल्लवधरः-निकृतिः-माया, सैव ' तयापत्तपल्लव' रहित-ऐसी अनंततृष्णा से अनुगत अप्राप्त अर्थ की अभिलाष रूप महेच्छा का सार-स्थिरांशरूप जो निरय-दुर्गति है वह दुर्गति ही जिस परिग्रहरूप तरु का मूल है ( लोभकलिकसायमहक्वंधो) तथा जिसके महान् स्कंध, लोभ-लालच, कलि-युद्ध एवं क्रोध, मान, माया, कषाय ये हैं । यद्यपि कषाय के ग्रहण से लोभ का ग्रहण हो जाता है फिर भी उसका जो यहां पृथक् रूप से ग्रहण किया गया है उसका तात्पर्य उसको प्रधानता दिखलाने का है। तथा (चिंतासयनिचियविरल सालो) जिसकी विशाल शाखाएँ एकत्रीभूत सेकड़ो चिन्तएँ हैं। तथा (गारवपविरल्लियरगविडवो) ऋद्धि रससातरूप गौरव ही जिसके विस्तार युक्त अग्रविटय हैशाखाके मध्यभाग एवं अग्रभाग हैं। (नियडितयापत्तपल्लबधरो) निकृतिમિત-પ્રમાણ રહિત તૃષ્ણાથી અપ્રાપ્ય વસ્તુ પ્રાપ્ત કરવાની અભિલાષા રૂપ મહેચ્છાને સાર-સ્થિરાંશરૂપ જે દુર્ગતિ છે તે દુર્ગતિ જ તે પરિગ્રહરૂપી વૃક્ષનું, भूण छ, "लोभकलिकसायमहक्खंधो" सोम,-सासय, सि-युद्ध अने होध, માન, માયા, કષાય આદિ તે વૃક્ષના મહાન સ્ક છે. જો કે કષાયમાં લેભને. સમાવેશ થઈ જાય છે છતાં પણ તેને અહીં અલગ રીતે ગ્રહણ કરવામાં मावेश छ तेना स्तुतेनी प्रधानता मतावानी तथा " चिंतासय निचिय विउल सालो" से मेत्रित यितास तेनी शापामा छे तथा “ गारव पविरल्लियमाविडवो” ऋद्विरस सात३५ गौरव ४ तेना विस्तार युत २५अविट५ छशामाना भध्य ला भने मला छे. " नियडितयापत्तपल्लवधरो" निति--
For Private And Personal Use Only