________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५09
सुदर्शिनी टीका अ० ५ सू० २ परिग्रहस्य त्रिंशन्नामनिरूपणम् अधुना यन्नामेति द्वितिथमन्तरद्वारमाह
मूलम्-तस्स नामाणि गोणाणि हंति तीसं, तं जहापरिग्गहो १, संचयो २, चयो ३, उवचयो ४, निहाणं ५, संभारो ६, संकरो ७ एवं आयारो ८, पिंडो ९. दव्वसारो १०, तहा महिच्छा ११, पडिबंधो १२, लोहप्पा १३, महट्टी १४, उवगरणं १५, संरक्षणाय १६, भारो १७, संपायुपायको १८, कलिकरंडी १९, पवित्थरो २०, अणत्थो २१, संथवो २२ अगुत्ती २३, आयासो२४, अविओगो २५, अमुत्ती २६, तण्हा २७, अणत्थगो २८, असत्थी २९. असंतोसे ३०, त्तिविय, तस्स एयाणि एवमादी नामधेजाणि हुंतितीसं ॥ सू० २॥ टीका-'तस्य य ' इत्यादि
'तस्स ' तस्य-परिग्रह नामक पश्चमाधर्मद्वारस्य च ' नामाणि ' नामानि 'इमानि-अनुपदं वक्ष्यमाणानि 'गोणाणि' गौणानि-गुणनिष्पन्नानि ' हुति' भवन्ति, कियत्संख्यकानि भवन्ति ? इत्याह- तीसं' त्रिंशत्संख्यकानीति, 'तंजहा' तद्यथा-' परिग्गहो' परिग्रहः - परिगृह्यते इति परिग्रहः--हिरण्य सुवर्ण धनधान्यादिः, १ 'संचयो' संचयः-धनधान्यादि राशीनां समूही करणम् २ 'चयो' चयः-एकैकमितिकृत्वाऽऽदानम् ३, “उवचयो' उपचयः-एकैकमितिकृत्वाऽऽदत्तानां धनधान्यादिनां राशिकरणम् ४, 'निहाणं ' निधानं भुम्यादौ
अब " यन्नाम " इस द्वितीय अन्तार को सूत्रकार कहते है'तस्स नामाणि' इत्यादि।
टीकार्थ-(तस्स ) इस परिग्रह के ( गोणाणि नामाणि तीसं हुंति) गुण निष्पन्न तीस नाम हैं। (तंजहा) वे इस प्रकार हैं-(परिगहो १, संचयो २, चयो ३, उवचयो ४, निहाणं ५, संभारो ६, संकरो ७, एवं
वे " यन्नाम" से. ollot मन्तरिनुं सूत्र॥२ वन ४२ छ" तस्स नामाणि " त्यादि
साथ-" तस्स" ! परियडना " गोणाणि नामाणि तीस हुँति " गुणानुसार त्रास नामी छे. “तं जहा" ते त्रीस नाभा मा प्रमाणे छ.-" परि. गहो १ संचयो २ चयो ३ उवचयो ४ निहाणं ५ संभारो ६संकरो ७ एवंआयारो ८
For Private And Personal Use Only