________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुशिनी टीका ० ५ सू० ३ यथा ये परिग्रहं कुर्वन्ति तनिरूपणम् ५१५ परिग्रहरुचयः-परिग्रहे रुचिः-आसक्तिर्येषां ते तथोक्ताः, तथा 'परिग्गहो' परिग्रहे-परिग्रहविषये । विविहकरणबुद्धो ' विविधकरणबुद्धयः-विविधानि करणानि क्रियाः बुद्धिश्च येषां ते तथोक्ताः, परिग्रहोपार्जनमतय इत्यर्थः, एतादृशा इन्द्रसहिता देवाःपरिग्रहं परिगृह्य न तृप्ति, न तुष्टिमुपलभन्ते, इत्यत्रेण सम्बन्धः, तत्र 'देवनिकाया य देवनिकायाश्च वक्ष्यमाणा ता नेव भवनपत्यादीन् नामनिर्देशपुरस्सर माह- 'असुर' असुरा: असुरकुमाराः ‘भुयग' भुनगा नागकुमाराः 'सुवन्न' मुपर्णाः-मुपर्णकुमाराः, 'विज्जु' विधुतः-विद्युत्कुमाराः 'जलण' ज्वलना:अग्निकुमाराः 'दीव ' द्वीपा:-दीपकुमाराः 'उदहि' उदधिकुमाराः 'दिसि' दिशाकुमाराः 'पवण' पवनाः वायुकुमाराः 'थणिय' स्तनितकुमाराः, एते भवनपतयः ?, तथा-' पनि य 'अनपनि काः 'अप्रज्ञप्तिकाः ‘पणपनि य' पणपग्निकाः (पञ्चज्ञप्तिका ) ' इसिवाइ य ' ऋषिवादिकाः ‘भूययाइय' भूतवादिकाः ' कंदि य ' क्रन्दिताः 'महाकंदिय' महाक्रन्दिताः 'कुहंड' कुष्माण्डाः ' पतंगदेव ' पतंगदेवाः, एतेऽष्टौ व्यन्तरनिकायदेवाः २, असुराधारभ्य पतङ्गदेवपर्यन्तानामितरेतरयोगद्वन्द्वः । तथा ' पिसाय' पिशाचाः ‘भूय ' भूताः 'जक्व' यक्षाः ' रक्खस ' राक्षसाः ' किंनर ' किन्नराः 'किंपुरिस' किम्पुरुषाः निकायों का बोध स्वयं हो जाता है । इसलिये यहां चारों प्रकार के देव गृहीत हुए हैं । क्यों कि ये देव ( परिग्गहें विविह करणवुद्री) परिग्रह के विषय में इनकी विविध प्रकार की क्रियाएँ होती हैं, तथा उसमे इनकी बुद्धि भी सदा सचेष्ट रहती है । अर्थात् परिग्रह के उपार्जन करने में इनकी मति खूब निपुण होती है। इस तरह इन्द्रसहित ये चारों प्रकार के देवनिकाय परिग्रह को प्राप्त करके भी उसमें तृति से विहूने ही बने रहते हैं । ( देवनिकाया य-असुर-भुयग-सुवन-विज्जु-जलण -दीव उदहि-दिसि-पवण-थणिय-अणपन्निय-पणपन्निय-इसिवाइयभूयवाइय-कंदिय-महाकंदिय-कुहण्ड-पयंग-देवा पिसायभूय-जक्खને બોધ આપો આપ થઈ જાય છે. તે કારણે અહીં ચારે પ્રકારના દેવે अड अरे थे, १२५ ते हे। “ परिंग हरुई" परिभा थि-मासहित qा हाय छ, भने “परिगहे विविहकरण बुद्धी" परिइना विषयमा तभनी વિવિધ પ્રકારની ક્રિયાઓ થાય છે, અને તેમાં તેમની બુદ્ધિ પણ સદા સચેષ્ટ રહે છે. એટલે તે પરિગ્રહને પ્રાપ્ત કરવામાં તેમની બુદ્ધિ ઘણું જ નિપુણ હોય છે. આ રીતે ઈન્દ્ર સહિત તે ચારે પ્રકારના દેવનિકાય પરિગ્રહને પ્રાપ્ત કરીને ५ तेनाथी अतृस २७ छ. " देवनिकाया य-असुर-भुयग-सुवन्न-विज्जु-जलणदीवउदहि-दिसि-पवण-थणिय-अणपन्निय-पणपन्निय-इसिवाइय-भूयवाइय-कंदिय
For Private And Personal Use Only