________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदशिनी टीका अ) ४ सू० ११ युगलिनीस्वरूपनिरूपणम् तत्र रक्तोत्पलं = रक्त कमलं तद्वत् रक्तपद्मपत्रवच्च सुकुमारंः तालुजिह्व यासां तास्तथा, ' कणवीरमउलकुडिल अध्भुणय उज्जुतुंगनासा ' करवीरमुकुलाऽ कुटिलाऽभ्युनतऋजुतुङ्गनासाः = करवीरमुकुलं = कर्णिकारकलिका तद्वत् अकु. टिला-अपना अभ्युन्नता अभितः उन्नता ऋषी-सरला तुङ्गा मध्योन्त्रता च नासानासिका यासां तास्तथा 'सारयनवकमलकुमुयकुवलयदलनिगरसरिसलक्खणप सत्य निम्मलकंतनयणा' शारदनवकमल कुमुदकुवलयदलनिकरसदृशलक्षणपशस्तनिर्मलकान्तनयनाः = शारदं = शरत्कालिकं यत् कमलं = सूर्यविकासिपा, कुमुदं चन्द्रविकासिपमं कुवलयदलं-नीलकमलपत्रं च तेषां निकरः-समूहः तेन सदृशे लक्षणप्रशस्ते-प्रशस्तलक्षणोपेते निर्मले उज्ज्वले कान्ते=गनोहरे च नयने यासां तास्तथा ' आनामिय चावरुड्ल किण्हब्भराइ संठिय संगया यय सुजायतणुकसिणनिद्धभूमगा ' आनामितचापरुचिरकृष्णाभ्रराजिसंस्थितसंगतसुजाततनु कृष्णस्निग्धभ्रवः-आनामितौबक्रीकृतौ चापौ = धनुषी तद्वत् रुचिरे कृष्णा भ्रराजिसंस्थिते-कृष्णोघरेखासदृशे संगते समुचिते आयते दीर्घ सुजाते स्वभातालु और जिह्वा जिनका रक्त कमल के समान, तथा रक्तपनपत्र के समान सुकुमार होती है । ( कणवीरमउलकुडिल अध्भुण्णयउज्जुतुंगनासा नासिका कर्णिकार कनेर-की कलिका-कली-के समान अकुटिल तथा अभ्युनत, ऋग्वी-सरल, और तुङ्ग-मध्य में उन्नत होती है। ( सारयनवकमल कुमुयकुवलयदलनिगरसरिसलक्खणपसत्थनिम्मलकतनयणा । जिनके दोनों नयन शरदकालसंधि सूर्यविकासी कमल के तथा चन्द्र विकासी पद्म के, कुवलय दल के, नील कमल के पत्रके समूह जैसे होते हैं । प्रशस्त लक्षणों से युक्त, निर्मल-उज्ज्वल, एवं कान्त-मनोहर होते हैं। (आनामियचाचरुहल किण्हाभराइसंठियसंगयाययसुजायतणुकमिणनिभूमगा) जिनकी दोनों भोहे वक्रीकृत धनुष ४७ वी तथा ale पत्र वा सुभा२ सय छ, “कणवीरम उलकुडिलअब्भु ग्णय उज्जुतुंगनासा " तेभनी नासिर उनी जी वी मधुदिसतया उन्नत, ऋज्वी-स२१ मत तु-मध्यम अची डाय छ, “सारयनवकमलकुमुयकुवलय - दलनिगर-सरिस - लक्खणपसत्य-निम्मल- कंतनयणा" જેમનાં બને નયન શરદઋતુના સૂર્ય વિકસિત કમળ તથા ચન્દ્ર વિકસિત પની પાંખડીઓ જેવાં તથા નીલકમલના પત્રસમૂહ જેવાં, પ્રશસ્ત લક્ષણેपाi, नि -Sarirqn, भने मनोड हाय छे. “ आनामियचावरुइलकिण्हभराइसठियसंगयाययसुजायतणुकसिण निद्धभूभगा” भन्ना ने- अभ। વકીકૃત ધનુષ્યના જેવી મહર, શ્યામ વાદળોના સમૂહ જેવી, સંસ્થિત,
For Private And Personal Use Only