________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ पञ्चमाध्ययनम् । अथ चतुर्थास्रवद्वारसमाप्त्यनन्तरं पञ्चममास्रवद्वारं पारभ्यते, अस्य पूर्वेण सहायमभिसंबन्धः । अनन्तराध्ययनेऽब्रह्मस्वरूपं प्रोक्तं, तच्च परिग्रहे सत्येव भवतीति परिग्रहस्वरूपं निरूप्यते-'जम्बू' इत्यादि ।
मूलम्-जंबू ! एत्तो परिग्गहो पंचमो उ नियमा णाणामणिकणगरयण महरिह परिमल-सुपुत्तदार-परिजण-दासीदासभयग-पेस्स- हय-गय-गो--महिस-उट्ट-खर-अय-गवेलग-सीयासगड-रह-जाण-जुग्ग-संदण-सयणासण-बाहण-कुविय-धण-धन्नपाणभोयणाच्छायण-गंधमल्ल भायण-भवणविहिं चेव बहुविहियं भरहं गणगर-णियम-जनवय-पुरवर-दोणमुह-खेड-कब्बडमंडब-संबाह-पट्टण-सहस्सपरिमंडियं थिमियमणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमेणंततहमणुगयमहिच्छसारनिरयमूलो, लोभकलिकसायमहक्खंधो, चिंतासयनिचिय विउलसालो, गारवपविरल्लियग्गविडवो, नियडितया पत्तपल्लवधरो, पुप्फफलं जस्त कामभोगा आयासविसूरणाकलहपकंपियग्गसिहरो नरवइसंपूजिओ, बहुजणस्स हिययदइओ, इमस्स मोक्खवरमुत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं ॥सू०१॥
पांचवा आनवद्वार प्रारंभचतुर्थ आस्रवद्वार की समाप्ति के बाद अब पांचवा आस्रव द्वार प्रारंभ होता है । इसका पूर्व आस्रव द्वार के साथ इस प्रकार से संबंध है-चतुर्थ द्वार में जो अब्रह्म का स्वरूप कहा है वह अब्रह्म, परिग्रह के होने पर ही होता है इसलिये सूत्रकार इस द्वार में परिग्रह का स्वरूप
પાંચમા આસવ-દ્વારને પ્રારંભ ચર્થે આવસ દ્વાર પૂરું કર્યા પછી હવે પાંચમા આસવ દ્વારનું વર્ણન શરૂ થાય છે. તેને આગળના આસ્રવાર સાથે આ પ્રકારને સબંધ છે
ચેથા દ્વારમાં અબ્રહ્મનું જ સ્વરૂપ કહ્યું છે તે અબ્રહ્મ, પરિગ્રહ હેય તે જ થાય છે તેથી સૂત્રકાર આ દ્વારમાં પરિગ્રહના સ્વરૂપનું નિરૂપણ કરે છે
For Private And Personal Use Only