________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुरर्शिनी टीका अ0 ४ सू. १३ युगलिनीस्वरूपनिरूपणम् वंगदुव्वणवाहिदोभग्गसोयमुकाओ' व्यपगतवलीपलित व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः व्यागता-अष्टा वली = चर्मशिथिलता तथा पलितं केशशुक्लत्वं व्यङ्ग–अङ्गविकलता दुर्वणः-वैरूप्यं व्याधिः शरीरव्यथा, दौर्भाग्यं वैधव्यं शोकःखेदश्च एर्मुक्ताः = रतिदा यास्तास्तथा 'उच्चत्तंग य नरथोवूगमूसियाओ' उच्चत्वेन च नरस्तोकेनोच्छिता: उच्चत्वेन शरीरोच्चत्वेन च नरेभ्यः पुरुषेभ्यो स्तोकोनं-किञ्चिन्यूनं यथास्यात्तथा उच्छूिनाः उच्चायास्ताः तथा-पुरुपप्रमाणात् किश्चिदल्पप्रमाणोन्नताः, 'सिंगाराऽऽगारचारुवेसा' शृङ्गाराऽऽगारचारुवेषाः, शृङ्गारस्य श्रृङ्गाररसस्य आगारमिव-गृहमिव चारुः सुन्दरः वेषः वस्त्रादिविभूषा यासां तास्तथा 'मुंदर थणजहणवयणकरचलणणयणा ' सुन्दरस्तन. जघनवदनकरचरणनयनाः = सुन्दराणि स्तन-जघन-बदन-कर-चरण - नयनानि यातां तास्तथा 'लावण्णरूपजोधणगोपवेया' लावण्य रूपयौवनगुणोपेता:लावण्यं = शरीरसौन्दर्यवैशिष्टयं निखिलावयवातिरेकिस्वरूपशोभाविशेषः रूपं ( क्वगवलीपलियवंगदुव्यगवाहिदो भग्ग सोयमुक्काओ) इनकी चमडी में शिथिलता कहीं नहीं आती है । वालों में सफेदी नहीं आती है। इनका कोई भी अंग विकल नहीं होता है । विरूपता इनमें बिलकुल नहीं होती है । व्याधि का इनमें अभाव होता है । वैधव्य रूप दौर्भाग्य से रहित होती हैं । शोक और खेद से वर्जित होती हैं । (उच्चत्तेण य नरशेयूण. मूसियाओ ) ऊबाई में ये मनुष्यों से कुछ ही कम होती हैं । ( सिंगारागारचारूवेसा ) शृंगाररस के घर जैसा इनका सुन्दर वेष-वस्त्रादि वेषभूषा होता है। (सुन्दर थगजहणवयणकरचलणणयणा) इनके स्तन, जघन, वदन, कर, चरण, और नयन सुन्दर होते हैं। ( लावण्णरूवजो. व्वणगुगोववेया ) इनमें लावण्य, रूप, यौवन एवं गुण असारण होते हैं। दुब्बणवाहिदोभग्गसोयमुक्काओ " तेमनी यामsli शिwिal आपती નથી, વાળ સફેદ થતા નથી, તેમને કઈ પણ અંગે ખેડ હેતી નથી, તેમનામાં વિરૂપતા બિલકુલ હોતી નથી, વ્યાધિ તેમને પડતી નથી કારણ કે તેઓ નીરોગી હોય છે, તેઓ વૈધવ્ય રૂપ દુર્ભાગ્યથી રહિત હોય છે. અને us मने मेथी २डित य छे. “ उच्चत्तेण य नरथोवूण मूसियाओ" भनुध्यो ४२di तेमनी या थोडी डाय छ. “ सिंगारागारचारुवेसा" तेमनी वेषभूषा श्रृंगार २सन॥ ५२ २वी खाय छे. ' मुंदरथणजहणवयणकरचलणणयणा" तमना स्तन, पा, पहन, ४२, न्य , अने नयन हर हाय छे. " लावण्णरूवजोवणगुणोववेया" तेमनामा १५५, ३५, योपन भने २१
For Private And Personal Use Only