________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ४ सू० ११ युगलिकस्वरूपनिरूपणम् ४६५ ____ एवं रूपं संहननम्-अस्थिरचनाविशेषो येषां ते तथा । 'समचउरंससंठाण संठिया' समचतुरस्त्रसंस्थानसंस्थिताः = तत्र समाः = अन्यूनाधिकाः चतस्रः अस्रयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् , समचतुरस्रत्वं च पर्यङ्कासनोपविष्टस्य दक्षिणस्कन्धाद वामजानुपर्यन्तं, तथा वामस्कन्धाद दक्षिण जानुपर्यन्तं समत्वं, तदेव संस्थानं = शरीररचनाविशेषः, तेन संस्थिता युक्ता स्ते तथा 'छाय उज्जोवियंगरंगा' छायोद्योतिताङ्गोपाङ्गाः - छायया = शरीर कात्या उद्योतिानि देदीप्यमानानि अपाङ्गानि येषां ते तथा देदीप्यमानशरोराः, 'पगत्यच्छची ' प्रशस्तछत्रया शुन्दराकृतयः - निरायंका' निरातङ्काः = रोगरहिताः ‘कंगहणी' कङ्कग्रहणाः शङ्कस्य पक्षिविश येव ग्रहण-गुदाशयो थेयां से तथा-नीरोगपर्चस्का 'कोयपरिणामा' कपोतपरिणामाः कपोततुल्या जैसे-"रिसहो उ होइ टोप, यजं पुण कीलिया वियाणाहि ।
उभओमबाटबंधो, नारायं तं विधाणाहि" ॥१॥ जिस संस्थान में चतुर्दिशाविभागोपलक्षित शारीरिक अवयव न्यूनाधिकतारूप दोष से वर्जित होते हैं-अर्थात्-पर्यासन से उपविष्ट पुरुष के दक्षिणरकंध से लेकर वामजानुपर्यत और वामस्कंध से लेकर दक्षिण जानु पर्यन जोसमानता रूप से शारीरिक अवयवों की रचना है उसका नास समचतुरस्त्रसंस्थान है । (छायउज्जोवियंगमंगा) इनके शारीरिक अवयव अपने शरीर की कांतिरूप छाया से सदा देदीप्यमान बने रहते हैं (पसत्थच्छवी) इनकी आकृति बड़ी मनोज्ञ सुन्दर होती है। (निरायंका ) इन्हें कोई भी रोग नहीं होता है। (कंकगहणी ) इनका गुदा. शय-गुह्यप्रदेश पक्षी के मुत्यभाग की तरह लेपरहित मलवाला होता है। (कवायपरिणामा ) इनका आहार कबूतर के आहार के परिपाक जैसा
"रिसहो उ होइ पट्टो वज्जं पुण कीलिया वियाणाहि । उभओ मकडबंधो, नारायं तं वियाणाहि" ॥१॥
જે વાવસ્થામાં ચારે દિશાને અનુલક્ષીને શારીરિક અવયવે ન્યૂનતા અથવા અધિકતાના દોષથી રહિત હોય છે, એટલે કે પર્યકાસને બેઠેલા પુરૂષના જમણે ખભાથી લઈને ડાબા ઢીંચણ સુધી અને ડાબા ખભાથી લઈને જમણું ઢીંચણ સુધી રામાન રૂપે શારીરિક અવયવે ની જે રચના હોય છે તેને સમयतरससथान .“छाय रजोनियंगमंगा" तेमनां शरीरन मग तमना शरीरनी ति३५ छायाथी २६ -यमान मनी २७ छ “ पसत्यच्छवी " तेमनी माति घी मनोज्ञ-सुंदर होय छे. निरायंका " तमने इस थत नथी. " कंकगहणी" तेमनी सुहाशय-गुह्यमा पक्षीना शुखमासनीसम रोगडित भगवाणे होय छे. “ कवोयपरिणामा" तेभने। माडा२ ४भूतराना प्र० ५९
For Private And Personal Use Only