________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्र देहा: दृढाभिर्दष्ट्राभिः गाढम् अत्यन्तं ' डक्क ' दृष्टाः, कर्षिताः पृथ्वीतले इतस्ततः समाकृष्टाश्च ये ते, तथा सुतीक्ष्णनखैः पाटिता:-द्विधा कृताः ऊर्ध्वदेहाः उर्वशरीराणि येषां ते तथा, अत एव-विमुक्कसंधिबंधणा' विमुक्तसन्धिबन्धनाः -विमुक्तानि-शिथिलीकृतानि सन्धीनां अङ्गसन्धानस्थानानां बन्धनानि येषां ते तथा, 'वियंगमंगा' व्यङ्गाङ्गाः व्यङ्गानि-खण्डितानि अङ्गानि करचरणकर्णनासिकादीनि येषां ते तथा, एवंभूता नरकजीवाः परमाधार्मिकैः ‘समंतओ' समन्ततः चतुर्दिक्षु गगने 'विच्छिप्पते ' विक्षिप्यन्ते = काकबलिवत्मक्षिप्यन्ते, 'पुणो य' पुनश्च-प्रक्षेपणानन्तरं ते नारकाः 'कंक-कुरर-गिद्धघोरकट्ठवायसगणेहिं ' कङ्ककुररगृध्रघोरकष्टवायसगणैः = कङ्काः-कुरराः पक्षिविशेषाः गृध्राः मसिद्धाः, घोरकष्टवायसाः घोरकष्टाः असहक्लेशकारका ये वायसा: काकास्ते तथा तेषां गणैः समूहैः, कीदृशैस्तैः ? इत्याह-'खरथिरदढणक्खलोहतुंडेहिं ' खरस्थिरदृढनखलोहतुण्डैः खराः तीक्ष्णाः स्थिराः-निश्चलाः दृढा कठोरवस्तुतलपर इधर से उधर खेचे जाते हैं-घसीटे जाते हैं, तथा सुतीक्ष्ण नखों के प्रहारोंसे उनके उर्ध्व शरीर को दो टुकडे कर दिये जाते हैं। इस कारण (विमुकसंधिबंधणा) उनके संधियों के बंधन विलकुल ढीले हो जाते हैं। (वियंगमंगा ) वहां नारकियों के कर, चरण, कर्ण, नासिका आदि अंगों को खडित कर दिया जाता है और ( समंतओ विच्छिापते )जिस प्रकार काकबलि दिशाओं में फेंक दी जाती है वे विचारे नारकी भी इसी तरह से आकाश में इधर उधर दिशाओं में फेंक दिये जाते हैं। ( पुणोय) फिर पश्चात् (कंककुररगिद्धघोरकट्ठवायसगणेहिं ) कंक, कुरर, गृद्ध
और असह्य क्लेश कारक वायसों-कौओं का समूह कि ( खरथिरदढ णक्खलोहतुंडेहिं ) जिनके नखतीक्ष्ण, स्थिर कठोर वस्तु के विदारण પછી જમીન ઉપર તેમને આમ તેમ ખેંચે છે ઘસડે છે, તથા અતિશય તીણ नम मरावीने तेमनi Bq शरीर मे ८४७॥ ४२री नामेछ. ते १२० " विमु. कसंधिबंधणा" तमना सांधायाना मधन तदन ढीn / नय छ. “वियंग. मंगा" त्यांनाहीगाना डाथ, ५, आन, ना माहिमगार्नु मन ४२वामा भावे छ भने "समंतओ विच्छिप्पते" (मसिन या हिशामा ३४વામાં આવે છે તેમ તે બિચારા નારકીઓને પણ આકાશમાં આમ તેમ ફેંકपामा मावे छ. " पुणो य” त्या२ ५४ " कंककुररगिद्धघोरकट्टवायसगणेहिं " ४४, २२. गीध, मने असा यातना ना२॥ ४॥२५॥मानी समूड, “ खरथिर ढणक्खलोहतुंडेहिं " मना तle] नम ४४९४ परतुमाने थीयो पछी
For Private And Personal Use Only