________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुर्शिनी टीका अ० ३ सू. ९ अदत्तादानविषयसागरनिरूपणम् गर-मच्छ-कच्छ-भोहारगाह-तिमि-सुसुमार-सावय-समाहय समुदायमाणयपूर-घोरपउर' महामकरमत्स्यकच्छपोहारग्राहतिमिशिशुमारश्वापदसमाहतसमुद्घावत्पूरघोरप्रचुर महान्तो मकराः, तथा मत्स्याः कच्छपाश्च 'उहार' इति जलचरविशेषाः ग्राहास्तिमयः शिशुमाराः श्वापदकाश्च सर्वे जलचरविशेषाः ते च ते समाहताः परस्पर सङ्घर्ष प्राप्ताः समुद्घावतः अन्यान् स्वस्मानिर्बलान् जन्तून् हन्तुं धावन्तो ये पूरा समुदायाः ते च ते घोरा-भयङ्कराः प्रचुराः यस्मिन् स तथा तमेवंविधं महासागरं धनार्थं गत्वा घ्नन्ति पोतानिति च वक्ष्यमाणेन सम्बन्धः॥९॥
पुनः कीदृशं सागरमित्याह- 'कायर ' इत्यादि।
मूलम्-कायरजणहिययकंपणं घोरमारसंतं महब्मयं भयंकर पडिभयं उत्तासणगं अणोरपारं आगासं चेव निरवलंबं उप्पा. घूमते रहते हैं जिससे वह व्याकुल जैसा होता रहता है, आकाश में उछलता रहता है, और पुनः ऊपर से नीचे आ जाता है। तथा जो शीघ्र उद्भूत वेगातिशय से अतिकर्कश, प्रचंड, व्याकुलित-मथित किया है पानी जिन्हों ने एवं परस्पर संघर्ष को प्राप्त होकर विच्छेद को प्राप्त हुई ऐसी लहरों से संकुलित बना रहता है, (महामगरमच्छकच्छ भोहारगाह तिमिसुंसुमारसावयसमाझ्यसमुद्घायमाणपूरघोरपउरं ) तथा बडे २ मकर, मत्स्य, कच्छप, उहार, ग्राह, तिमि, शिंशुमार, श्वापद, आदि जलचर जन्तुविशेष जिसमें परस्पर संघर्ष को प्राप्त होते रहते हैं और अपने से निर्बलों को मारने के लिये सदा जिसमें दौड़ते रहते हैं ऐसे महासागर में धन की लालसा से जाकर चोर लोग जहाजों को नष्ट कर डालते हैं। सू०९॥ થઈને વારંવાર આમ તેમ ફર્યા કરે છે. જેથી તે જાણે વ્યાકુળ રહે છે, આકાશમાં ઉછળતું રહે છે અને ફરી પાછું નીચે આવીને પડે છે. તથા જે શીધ્ર ઉત્પન્ન થયેલ અતિશય વેગને લીધે અતિ કર્કશ, પ્રચંડ, વ્યાકુલિત, પાણીનું મંથન કરનાર, અને એક બીજા સાથે અથડાઈને વિચ્છેદ પામેલ મેજાએથી વ્યાપ્ત રહે छ. “महामगरमच्छकच्छभोहारगाह तिमिसुसुमारसावयसमाइयसमुद्घायमाणपूरघोरपउर" तथा मोटा भारी, मत्स्य, आयमा, २, आड, तिमि, शिशुभार, वाह, આદિ જળચર પ્રાણીઓ જેમાં પરસ્પર અથડામણમાં આવ્યા કરે છે, અને પિતાના કરતાં નિર્બળને મારવાને માટે સદા દેડતાં હોય છે, એવા મહાસાગરમાં
ने यारसा धननी सासयथी डानी नाश ४२ छे. ॥ २० ॥
For Private And Personal Use Only