________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ0 सू० १५ कीदृशःश्चौराः कीदृशफलं लभन्ते ! निरूपणम् ३३७
भलनं १, कुशलं २, तर्जा ३, राजभागो ४, ऽवलोकनम् ५। अमार्गदर्शनं ६, शय्या ७, पदभङ्ग ८, स्तथैव च ॥१॥ विश्रामः ९, पादपतन १०. मासनं ११, गोपनं १२ तथा। खण्डस्य खादनं चैत्र १३, तथान्यन्मोहराजिकम् १४ ॥ २ ॥ पद्या१५, न्यु १६, दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रमूतयो ज्ञेया अष्टादश मनीषिभिः ॥ ३ ॥ तत्र भलन='न भेतव्यं भवता तव पक्षेऽहमपि सम्मिलिष्यामी 'त्यादि वचनैः चोरी अठारह प्रकार की इस तरह से है"भलनं १ कुशलं २ तर्जा ३ । राजभागो ४ऽवलोकनम् ५ ।
अमार्गदर्शनं ६ शय्या । परभङ्ग ८ स्तथैव च ॥ १ ॥ विश्रामः ८ पादपतन १० । मासनं ११ गोपनं १२ तथा।
खण्डस्य खादनं चैव १३ । तथान्यन्मोहराजिका १४ ॥२॥ पद्या १५ न्यु १६ दक १७ रज्जूनां १८ । प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया । अष्टादश मनीषिभिः॥ ३ ॥
भलन १, कुशल २, तर्जा ३, राजभाग ४, अवलोकन ५, अमार्गदर्शन ६, शय्या ७, पदभंग ८॥१॥ विश्राम ९, पादपतन १०, आसन११, गोपन १२, खंडवादन १३, मोहराजिक १४ ॥२॥ पद्यदान १५, अग्निदान १६, उदकदान १७, रज्जुप्रदान १८ ॥ ३ ।।
" तुम डरो मत-मैं भी तुम्हारे पक्षमें मिल जाऊँगा" इत्यादि
ચોરીના અઢાર પ્રકાર નીચે પ્રમાણે છે – "भलनं १, कुशलं २, तर्जा ३ राजभागो ४ ऽवलोकनम् । अमार्गदर्शनं ६ शय्या ७ पदभङ्गा८ स्तथैव च ॥ १ ॥ विश्रामः ९ पादपतन १० मासनं ११ गोपनं १२ तथा । खण्डस्य खादनं चैव १३ तथान्यन्मोहराजिका १४ ॥२॥ पद्या १५ ग्न्यु १६ दक १७ रज्जूनां १८ प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया अष्टादश मनीषिभिः ॥३॥
(१) मान, (२) शत, (3) dot (४) मा (५) Aqaन, (६) मान, (७) शया, (८) ५४ ॥१॥ (4) विश्राम, (१०) पा५तन (११) मासन, (१२) ।पन, (13) मान, (१४) भो ॥२॥ (१५) पहान, (११) निदान, (१७) ६४ान भने (१८) २०४४प्रदान it3
(१) " तमे २।। भा- ५ तमा२॥ पक्षमा भजी ४" मेरे प्र० ४३
For Private And Personal Use Only