________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुदर्शिनी टीका अ० ४ सू० ७ बलदेववासुदेवस्वरूपनिरूपणम्
C
,
प्रचण्डः = दारुगोदण्डप्रचारः = दुष्टदमनाऽऽज्ञाविशेषस्तत्र गम्भीरदर्शनीयाः = गम्भीरं = दुष्टजनचित्तक्षोभोत्पादकं दर्शनीयं = स्वरूपं येषां ते तथा सत्पुरुषाणां कृते चन्द्रवत् प्रियदर्शनाः, दुर्जनानां कृतेषु कालसदृशा इति भावः 'तालज्झया' तालध्वजाः = तालः = तालवृक्षाङ्कितो ध्यजो येषां ते तथा तालध्वजा वलदेवाः, ' तालाङ्को मुसलीहली ' इत्यमरः, तथा उब्विज्झगरुल के ऊ उद्धिगरुडकेतवः - उद्विद्धः = अत्युच्छ्रितो गरुडकेतुः = गरुडाङ्कित ध्वजो येषां ते तथा वासुदेव: 'गज्जैतदरियदप्पिय मुद्वियचाणूरचूरगा' बलवद् गर्जद् हप्तदर्पितमष्टिकचाणूरचूरकाः तत्र बलवन्तं महाशक्तिसम्पन्नं गर्जन्तं= ' कोऽन्योऽस्मादृशो मल्लः, इति महाघोषं कुर्वन्तः तथा इप्तदर्पितं प्तेष्वपि दर्पितं = अतिगर्वयुक्तं मौष्टिकं चाणूरं च तत्तन्नामके मल्लं चुरयन्ति ये ते तथा
=
"
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४२९
कर सकते हैं - (पडदंडप्पयार गंभीर दरिसणिज्जा ) दारुण दंड के प्रचार में जिनकी आकृति बहुत भारी गंभीर बन जाती है, अर्थात् दुष्टों को दमन करने रूप आज्ञा में जिनकी आकृति दुष्टजनों के लिये चित्तमें कालकी तरह क्षोभोत्पादक बनती है और सज्जनोंके लिये चन्द्र की तरह प्रियदर्शन वाली होती है। (तालज्झया उब्विज्झगरुल के ऊथगलगज्जंतदरियदपिअमुद्विचाणूर चूरगा) तथा इनमें बलदेव की ध्वजा तालवृक्ष के चिह्न से अंकित होती है और वासुदेव की ध्वजा गरुड के चिह्न से अंकित रहती है और बहुत ऊँची होती है । बलदेव ने कृष्ण को मारने के लिये कंस द्वारा प्रवर्तित किये हुए मल्लयुद्ध में 'कौन हमारे जैसा पहलवान है' इस अभीमान से जो मदोन्मत्त बनकर घोषणा कर रहे एवं अत्यंत मद से उन्मत्त बने हुए थे-ऐसे मौष्टिक नामके मल्ल को नथी. " पर्यंड- दंडप्पयार-गंभीर - दरिसणिज्जा " हा 'उ प्रदान उश्ती वयंते જેમના દેખાવ ઘણા ગંભીર થઈ જાય છે. એટલે કે આજ્ઞા આપતી વખતે જેમના દેખાવ દુષ્ટ લોકોને માટે ઉત્પાદક બની જાય છે. અને સજ્જના માટે તેમની મુખાકૃતિ ચન્દ્રની જેમ प्रियद्दर्शनवाणी होय छे. “ तालज्झया उब्विज्झ गरुल केऊलग गज्जतदरियदप्पिय मुट्ठियचाणुरचूरगा" तेथेोभांना महेवनी ध्वन तासवृक्षनी निशानी वाणी होय છે. અને વાસુદેવની ધ્વજા ગરુડના નિશાનવાળી હાય છે અને ઘણી ઉં′′ચી હોય છે. કૃષ્ણને મારવા માટે કંસ દ્વારા કરવાયેલ મલ્લયુદ્ધમાં ખળદેવે મારા જેવા પહેલવાન કાણુ છે. ” એવા અભિમાનથી જે મદોન્મત્ત બનીને ઘોષણા કરી રહ્યો હતા એવા મૌષ્ટિક નામના મલને મારી નાખ્યો અને વાસુદેવ
દુષ્ટોને શિક્ષા કરવાની યમદેવના જેવા ક્ષેાભ