________________
Shri Mahavir Jain Aradhana Kendra
કર
प्रश्नव्याकरणसूत्रे
वथणियमहुरगंभीरणिद्धघोसा
शारदनवस्तनितमधुरगम्भीर स्निग्धघोषाः =
=
शारदं = शरत्कालिकं यन्नवस्तनितं = नूतनो मेघध्वनिः तद्वन्मधुरः - कर्णसुखकरः गम्भीरः स्निग्धः = स्नेहजनकः घोषः शब्दो येषां ते तथा, 'नरसीहा' नरसिंहा:= नरेषु सिहाइव, एतत्साधर्म्यमाह – 'सीहविकमगई ' सिंहविक्रमगतयः सिंहस्येव विक्रमः = पराक्रमः गतिश्च येषां ते तथा ' अत्थमियपवररायसीहा' अस्तमित मवरराजसिंहाः = अस्तमिता : =अस्तं प्रापिताः पराजिताः प्रवराः - विशिष्टाः राजसिंहाः शूरराजानो यैस्ते तथा । ' सोम्मा' सौम्याः = सौम्यरूपाः ' वारवई - पुष्णचंदा' द्वारावती पूर्णचन्द्राः = द्वारकापुर्थ्याः आढादकत्वात् पूर्णचन्द्र स्वरूपाः, 'पुव्यकयतवष्पभावा' पूर्वकृततपःप्रभावात् पूर्वभवकृततपो माहात्म्यात् 'निविसंचियसुहा' निविष्ट सञ्चितसुखाः = निविष्टानि लब्धानि सञ्चितानि पूर्वभवोपार्जितानि सुखानि यैस्ते तथा 'अणेगवाससयमा उच्वंती ' अनेक वर्षशतायुष्मन्तः वर्षसहस्राद्यायुष्काः, 'भज्जाहिय जाणवयप्पहाणाहिं ' भार्याभिश्च जनपदमहातेजस्वी होते हैं तथा ( सारयणवधणियम हुरगंभीरणिद्धघोसा) जिनका बोलना शरदकालीन नवीनमेघध्वनि के जैसा कर्णसुखकर एवं स्निग्ध-स्नेहजनक होता है, तथा ( नरसीहा) जो मनुष्यों के बीच में सिंह के जैसे होते हैं तथा (सीह विक्रमगई) जिनका पराक्रम और गमन सिंह के समान होता है, तथा (अत्थमियपवररायसीहा) जो अपने पराक्रम से- प्रवर राजसिंहों को अस्तमित- पराजित कर देते हैं। तथा जो ( सोम्मा ) सौम्यरूप होते हैं, एवं ( वारवईपुण्णचंदा) द्वारकापुरी के आह्लादक होने के कारण जो पूर्णचन्द्रस्वरूप होते हैं (पुव्वकयतवप्पभावानिविट्ठसंचियसुहा) तथा - जो पूर्वकृत तप के प्रभाव से पहिले भवों में उपार्जित सुखों को प्राप्त करते हैं, तथा ( अणेगवास सयमा उच्चता ) जो सैकड़ो वर्षों की आयुवाले होते हैं, तथा ( भज्जाहिय जणवयपहाणा
www.kobatirth.org
9
"6
Acharya Shri Kailassagarsuri Gyanmandir
"
જેમના શબ્દો શરદઋતુના મેઘધ્વનિ જેવા મધુર અને સ્નિગ્ધ-સ્નેહ જનક हता, तेथी " नरसोहा " ने भाणुसोनी वय्ये सिड समान हुता. तथा " सोहविक्कमगई ” भेमनी गति भने बेमनुं पराउन सिंडे समान देतां, तथा अत्यमिपररायसीहा ” જે પેાતાના પરાક્રમ વડે શ્રેષ્ઠ રાજસિહોને " મહાત अरता हुता. तथा ? “ सोम्मा " सौभ्य इता, भने “ वारवई पुष्णचंदा દ્વારિકાનગરીને ઘ્યાનદ આપનાર હાવાને કારણે જે પૂર્ણ ચન્દ્ર હતા, पुव्वकय तप्पभावा निविदुमचियसुहा " तथा के पूर्वे रेसां तपना प्रभावधी भाग ળના ભવામાં ઉપાર્જિત સુખા પ્રાપ્ત કરે છે. તથા " अगवास सयमावतो " જે સેંકડો વર્ષોંના આયુષ્ય વાળા હોય છે, તથા भज्जादियजणव पहाणाहि
<<
66
For Private And Personal Use Only
-
"