________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुशिनी टीका अ. ४ सू० ८ बलदेववासुदेवस्वरूपनिरूपणम् विहरणं = चमर्याख्यगवीनां विचरणं तस्मिन् काले समुद्धृताः कण्टकवृक्ष संलग्नभयाद् ऊर्थीकृता यास्तास्तथा, ताभिः, 'निरुवहयचमरिपच्छिमसरीरसंजायाहि 'निरुपहतचमरीपश्चिमशरीरसाताभिः = निरुपहतानां = नीरोगाणां चमरीणां-गो विशेषाणां पश्चिमशरीरे-पुच्छपदेशे साताभिः = समुत्पन्नाभिः 'अमइलसियकमलविमुकुलुज्जलियस्ययगिरिसिहरविमलससिकिरणसरिस कलयो यनिम्मलाहि । अमलिनसितकमलविमुकुलोज्ज्वलितरजतगिरिशिखर-विमझशशिकिरणसदृशकलधौतनिर्मलाभिः तत्र · अमइलसियकमल ' अमलिनसितकमलम् अमलिन अम्लानं शीतातपादिभिः यत् सितकमलं-श्वेतकमलं पुण्डरीक तच्च विमुकुल विकसित' तथा ' उज्जलियरययगिरिसिहर' उज्ज्वलितरजतगिरि शिखरम्-उज्ज्वलित भास्वर यद् रजतगिरिशिखरं तथा विमलशशिकिरणाः = विमला:-निर्मला ये शशिनः चन्द्रस्य किरणाश्च तत्सदृशाः कलधौतवत्-शुद्धरजतवनिर्मला:-धवलायास्तास्तथा ताभिः-अम्लानविकसितश्वेतकमलोज्ज्वलरजतपर्वतशिखरविमल चन्द्रकिरणशुद्धरजतवदुज्ज्वलाभिरित्यर्थः । तथा 'पवणाहयचवउस समय कण्टकमय वृक्षों में लग जाने के भय से अपनी पूंछ को ऊँचा उठा लेती है इसलिये यहां प्रकट किया रहा है कि जो चामर चमरी गायकी पूंछ में उत्पन्न होने के कारण प्रवरगिरि के कुहरों में भ्रमण काल के समय में ऊचे उठाये गये थे तथा (निरुवयवमरीपच्छिमसरीरसंजायाहिं ) जो निरुपहत-निरोग अवस्थावाली चमरी गायों की पूंछ में उत्पन्न हुए हैं, तथा ( अमइलसियकमलविमुकुलुज्जलिय रययगिरिसिहरविमलससिकिरणसरिसकलधोयनिम्मलाहिं ) जो शीत आतप
आदिसे म्लान नहीं हुए विकसित श्वेत कमल के समान, भास्वर, रजत गिरि के शिखर के समान, निर्भलचंद्र की किरणों के समान, एवं शुद्ध चांदी के समान निर्मल होते हैं। तथा (पवणा ह्यचवल चलियसललिગુફાઓમાં ફરતી હોય છે ત્યારે કાંટાળાં વૃક્ષેમાં ભરાઈ જવાની બીકે તે પિતાની પૂંછડીને ઊંચી રાખે છે. તે કારણે અહીં એમ બતાવવામાં આવ્યું છે કે જે ચામર ચમરી ગાયની પૂછડીમાં ઉત્પન્ન થવાને કારણે ઉત્તમ પર્વતની ગુફાसोमा भ्रम ४२ती वमते यापेक्षा ता, तथा “निरुवहयचमरीपच्छिमसरीरसंजायाहिं " रे नीशी शरी२ वाणी यम आयनी पूछीमा Gurन ये छ, तथा “ अमइल-सियकमल-विमुकुलुज्जालिय-रययगिरिसिहरविमलससि-किरणसरिसकलधोयनिम्मलाहिं " रेशात, त५ महिना मान પડેલ વિકસિત વેત કમળ સમાન, ભાસ્વર, રજતગિરિના શિખર સમાન, નિર્મળ ચન્દ્રનાં કિરણે સમાન, અને શુદ્ધ ચાંદીના જેવાં નિર્મળ હોય છે,
For Private And Personal Use Only