________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ४ सू० ८ बलदेववासुदेवस्वरूपनिरूपणम् ४३३ महाछत्रैः ‘धरिज्न तेहि ' धार्यमाणैः । विरायंता 'विराजमानाः। ये एतादृशास्तेऽपि काम भोगातृप्ता एव मरणधर्मशुपनमन्तीति योगः ॥ सु०७॥ पुनः कीदृशास्ते ? इत्याह- 'ताहिय ' इत्यादि
मूलम्-ताहिय पवरगिरिकुहर-विहरण-समुद्धियाहिं निरुवहयचमरिपच्छिमसरीरसंजायाहिं अमइल-मियकमलविमुकुलुज्जलियरययगिरि-मिहरविमलससिकिरण-सरिसकहोयनिम्मलाहिं पवणाहयचवलचलिय–सललियनच्चियवीइपसरिय-खीरोदरपवर-सागरुप्पूर-चवलाहिं माणससरपसर-परिचियावास-विसय-वसाहिं कणगगिरि-सिहर-संसियाहि ओवाउप्पाय-चवल-जविय-सिग्घवेगाहिं हंसवधूयाहिं चेव नानामणिकणग-महरिह-तवणिज्जुज्जल-विचित्तदंडाहिं सललियाहिं नरवइसिरिसमुदयणगासणकराहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहि कालागुरुपवरकुंदुरुकतुरुक्क धूववासविसिहगंधुद्धयाभिरामाहिं चिल्लियाहिं उभओ पासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीयलवायवीयियंगाअजिया अजियरहा हलमुसलकणगपाणी संखचक्रगयसत्तिणं दगधरा पवरुज्जलसुकय-विमलकोथुभ-किरीडधारी कुंडल उज्जोइयाणणा पुंडरीबणयणाएगावलिकंठ राइयवच्छा सिरिवच्छ
सुलंछणा वरजसा सव्वोउय-सुरभि-कुसुमरइयपलंब-सोहंत माण छत्रों से ये विराजमान रहते हैं। ऐसे ये बलदेव और वासुदेव भी कामभोगों से अतृप्त बने रहते हैं और इसी स्थिति में मरणधर्म को प्राप्त करते हैं । सू०७॥
શોભતા બળદેવ અને વાસુદેવ પણ કામગથી અતૃપ્ત રહે છે એ સ્થિતિમાં भ२६ पामे छ. ॥ सू-७ । प्र५५
For Private And Personal Use Only