________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ४ सू० ८ बलदेववासुदेवस्वरूपनिरूपणम्
४३७
.
-
पातोत्पात चपल जवित शीघ्रवेगाभिः = अवपातः - ऊर्ध्वो भूयाधःपतनम्, उत्पातः = अधोभूत्वार्ध्वगमनं तयोः चपलः = चञ्चलः जवितः = वेगयुक्तः अतएव शीघ्रः वेगो = गतिर्यासां तास्तथा ताभिः 'हंसवधूयाहिं चेव' हंसवधूभिरिव = हंसी भिरिवहंसवत्प्रतीयमानाभिरित्यर्थः । पुनः कथम्भूताभिचामराभिः ? इत्याह--' णाणामणिकणगमहरिहतवणिज्जुज्ज विचितदंडाहिं ' नानामणि कनक महाईतपनीयोज्ज्वलविचित्रदण्डाभिः- तत्र नानाविधामणयः = चन्द्रकान्तादयः कनकं- पीतवर्ण सुवर्ण तथा महाई बहुमूल्यं यत् तपनीयं च = रक्तवर्ण सुवर्ण तैरेतैरुज्ज्वलाःभास्वराः विचित्रा: = मणिसुवर्णादीनां सम्मिश्रितकान्तिभिचित्र विचित्रा दण्डा यासां तास्तथा ताभिः विविधमणिखचितरक्तपीतसुवर्णदण्डयुक्ताभिः, यथा सुवर्णगिरिशिखरे स्थिता स्यः शोभमाना समुल्लसति तथा सुवर्णगिरिस्थानीय सुवर्णदण्डोपरिस्थिताभिः धवलत्वात् हंसी भिरितिभावः । तथा ' सललियाहिं ' सललि अवपात - ऊँचे जाने में जिन की गति बहुत अधिक वेग को लिये हो रही है ऐसी (हंसवधूयाहि चेव ) हंस वधूओं के समान जो चामर अपनी शुभ्रता के कारण ज्ञात हो रहे हैं। तथा (नाणामणिकणगमहरिह तवणिज्जुज्ञ्जल विचित्तदंडाहिं ) जिन चामरों के दंड चंद्रकान्त आदि नाना प्रकार की मणियों की कांति से पीतसुवर्ण की प्रभा से, एवं बहुमूल्य तपे हुए रक्तवर्ण वाले सुवर्णकी आभासे - इन सबकी परस्पर मिश्रित कान्ति च्छा से अधिक उज्जल और रंग बिरंगे मालूम दे रहें हैं, अर्थात् जिस प्रकार सुमेरुपर्वत के तट पर स्थित हँस कामनियाँ सुहावनी लगती हैं उसी प्रकार ये चामर भी सुवर्णगिरि के शिखर - तट जैसे दंडों पर स्थित होने के कारण अपनी धवलता के कारण हंसनियों के समान प्रतीत होते हैं ( सललियाहि ) ये चामर बेगाहिं ” अयेथी नीथे भाववामा भने नीथेथी अथे श्वासांनी गति धी अडथी होय छेत्री" हंसवधूयाहिं चेव " सवधूमो ( उससीओ) नेवां ચામરા પોતાની શ્વેતતાને કારણે લાગે છે. તથા " नाणामणि कणगमहरिहतवणिज्जुज्जलविञ्चित्तदंडाहिं " ? यामरोना हडे। यन्द्रान्त आदि विविध પ્રકારના મણીઓની કાંતિથી, પીતસુવણુની પ્રભાથી, અને તપાવેલા બહુમૂલ્ય વાન રક્તવર્ણના સુવર્ણની આભાથીએ બધાની પરસ્પર મિશ્રિત કાન્તિથી અધિક ઉજ્જવળ અને રગ બે રંગી લાગે છે, એટલે કે જેમ સુમેરુ પર્વતનાં શિખરી પર રહેલી હુ'સલીએ સુંદર લાગે છે એ જ પ્રમાણે તે ચામરા પણ સુવર્ણ ગિરિનાં શિખર જેવાં ઈંડા ઉપર આવેલ હોવાથી પાતાની શ્વેતતાને કારણે इसवी मेवां लागे छे " सललियाहिं " ते आमरो साहित्य वाणां तां
For Private And Personal Use Only