________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
દ
व्याकरणसूत्रे
1
"
लचलियसललियन च्चियवीयपसरिय खीरोद्ग पवरसागरुप्पूरचवलाहिं ' पवनाहतचपलचलितसललितनर्तितवीचिमटत क्षीरोदकभवरसागरोत्पूरचपलाभिः = तत्र पवनेन = वायुना आहतः = घट्टितः, अतएव चपलं यथास्यास्तथा चलितः सलकितं =सविलसितं च नर्तितः = गतिविशेषं प्राप्तः, तथा वीचिभिः=तरङ्गैः प्रसृतः क्षीरोदकप्रवरसागरस्य = क्षीर सागरस्य य उत्पूरः- जलसमूहस्तद्वत् चपकाभिः = चञ्चलाभिः बहुलधवलतरङ्गयुक्तक्षीरसागरनीरप्रवाह वत्प्रतीयमानाभिः, अथ इंसवधूभिरुपमयन्नाह 'माणससरपसरपरिचियावासविसयवेसाहिं ' मानस सरः प्रसरपरिचितावास विशदवेषाभिः = मानससरसः प्रसरे = विस्तृतमदेशे परिचितः =अभ्यस्त आवास: = निरन्तरनिवासः अतएव विशद: वलश्च वेषो वर्णो यासां तास्तथाविधामिः कणगगिरिसिहरसंसियाहि कनकगिरिशिखरसंश्रिताभिः = सुमेरुतविहारिणीभिः अतएव 'ओवाउप्पायचबलजवियसिग्धवेगाहिं ' अबमच्चिइयपसरीयखीरोदगपवर सागरुप्पूरचवलाहि ) वायु से आहत होने के कारण अत्यंत चपल बने हुए और इसी से जो मानो विलाससहित होकर नृत्य कर रहा है, तथा तरहोने जिसे विशेष विस्तृत कर दिया है ऐसे क्षीरसागर के प्रवाह के समान जो चंचल हैं अर्थात् अत्यंत धवल तरंगों से युक्त क्षीरसागर के प्रवाह के जैसे जो दिखलाई दे रहे हैं। तथा ( माणससरपसरपरिचियावासविसघवेसाहिं ) जो हंसवधू के समान प्रतीत हो रहे हैं, हंसो मानसरोवर में रहती है- इसी विषय को लेकर मूत्रकार कहते हैं कि मानसरोवर के विस्तृत प्रदेश में अभ्यस्त निरन्तर निवास के बश से जिन हंसवधुओं का वर्ण धवल हो गया है, और ( कणगगिरिसिहरसंसियाहि ) जो सुमेरुपर्वत के तटों पर विहार करती हैं, तथा (ओवाउप्पायचबल जवियसिग्घवेगाहिं)
66
Acharya Shri Kailassagarsuri Gyanmandir
તથા पवणायचवल - चलिय - सललिय-नच्चियवीइ - पसरिय-खीरोद्गपवर-सागरुप्पूरचवला हि ” પવન આવવાને કારણે ચપલ બનેલ અને તે કારણે જાણે વિલાસી બનીને નૃત્ય કરતાં હાય તેવાં તથા તરંગાએ જેને વધારે વિસ્તૃત કરી નાખેલ છે એવાં ક્ષિર સાગરના પૂર સમાન જે ચંચળ છે.—એટલે કે સફેદ તર’ગાથી યુક્ત ક્ષીરસાગરના પ્રવાહ જેવા જે કોઈ દેખાઈ રહ્યાં છે, તથા 'माणससर-पसर - परिचियावासविसय- वेसाहि " ने सीमोना नेवा लागे છે, હુ'સલી માનસરોવરમાં રહે છે. તે વિષયને અનુલક્ષીને સૂત્રકાર કહે છે કે માનસરોવરના વિસ્તૃત પ્રદેશમાં હમેશાં રહેવાને કારણે ને હંસલીઓના રગ श्वेत थर्ध गयो हाय छे, भने- " कणगगिरिसिहरसंसियाहिं ” ने सुभेरु પર્વતનાં શિખરો પર વિહાર કરે છે, તથા ओवाउप्पायचवलज वियसिग्ध
८८
(C
For Private And Personal Use Only