________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३८
प्रश्नव्याकरणसूत्रे ताभिः = लालित्ययुक्ताभिः, 'नरवइ सिरिसमुदयप्पगासणकराहि' नरपति श्री समुदयप्रकाशकराभिः राजलक्ष्मी प्रकर्ष सूचिकाभिः, ' वरपट्टणुग्गयाहिं' वरपत्त नोद्गताभिः = शिल्पिप्रधाननगरनिमित्ताभिः, ' समिद्धरायकुलसेवियाहिं ' समृद्धराजकुलसेविताभिः = पितृपितामहादि परम्परया समागताभिः, तैः परिधृताभिरित्यर्थः, कालागुरुपवरकंदुरुकतुरुकधूत्वासविसिट्टगंधुद्ध्याभिरामाहि' कालागुरुपवरकुन्दुरुष्कतुरुष्कघूपविशिष्टगन्धोद्धृताभिरामाभिः = तत्र कालागुरुः कृष्णागुरुः प्रवरं प्रधान--सर्वोत्तमं, कुन्दुरुष्क-चीडाख्यगन्धद्रव्यं, तुरुष्क तुरुष्कदेशोद्भवं-सिहकाभिधगन्धद्रव्यं ' लोबान ' इति भाषा प्रसिद्धम् , इत्येतल्ल. क्षणा यो धूपाः धूपविशेषास्तेषां यो वासः-वासना तेन विशिष्ट विस्पष्टो गन्धः सः उद्धृतः परितो विसारी तेन अभिरामाः मनोज्ञा यास्तास्तथा तामिः, नानाविधधूपगन्धयुक्ताभिरित्यर्थः 'चिल्लियाहिं' देदीप्यमानाभिः देशीशब्दोऽयम्,
लालित्य से युक्त थे। तथा ( नरवइसिरिसमुदयप्पगासणकराहिं ) जिनके ऊपर ये ढोरे जाते हैं उनकी ये राजलक्ष्मी के प्रकर्ष के सूचक होते हैं । तथा ( वरपट्टणुग्गयाहिं ) साधारण स्थानों में ये नहीं बनाये जाते हैं किन्तुजो शिल्पिप्रधान नगर होते हैं उन्हीं में ये निर्मित होते हैं । तथा (समिद्धरायकुलसेविद्याहिं ) बलदेव और वासुदेव पर जो चामर ढोरे जा रहे थे-वे उनकी वंशपरंपरा से चले हुए आ रहे थे। ( कालागुरुपवर कुंदुरुक्क तुरुकधूववासविसिट्टगंधुद्धृयाभिरामाहिं ) ये चामर कालागुरु उत्तम चीडा नामकगंधद्रव्य तथा लोबान को जलाकर उनकी गंध से वासित किये हुए थे, अतः इनकी चारों ओर सुगंध निकल कर फैल रही थी उससे ये बड़े मनोहर लगते थे। तथा (चिल्लियाहिं )
तथा " नरवइसिरिसमुदयप्पगासणकराहिं " भनी ५२ ते ढोगाय छ, तमनी शसभीनी विरताना ते सूय य छ. तथा “ वरपशुगयाहिं " साधाરણ સ્થાનેમાં તે બનતાં નથી પણ જે શિલ્પ પ્રધાન નગરે હોય છે, તેમાં १ ते याभरी मनापामा मावे छे. तथा “ समिद्धरायकुलसेवियाहिं " मर અને વાસુદેવ પર જે ચામર ઢોળવામાં આવતાં તે તેમની વંશપરંપરાથી यात्या मावता तi. “कालागुरु-पवरकुंदुरुक्क-तुरुक्क-धूववास-विसिट्ठ-गंधुद्ध्याभिरामाहि" ते सामरीने ! २२, उत्तम यी नामर्नु सुगधीहा२ द्रव्य, તથા લેબાનને ધૂપ દઈને તેમના ગંધથી સુગંધ યુક્ત બનાઝાં હતાં, તેથી તેમની સુગંધ મેર ફેલાઈ રહી હતી તેથી તે મનહર લાગતાં હતાં. તથા
For Private And Personal Use Only