________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुदर्शिनी टीका अ० ४ सू० ६ बलदेववाजदेवस्वरूपनिरूपणम्
पवनानि तानि च 'मगाभिराम' भनोऽभिरामाणि= मनोहराणि ते 'परिमंडियस्स' परिमण्डितस्य शोभितस्य दाहिणडूवेयगिरिनिभरस्स' दक्षिणार्ध वैताढ्य गिरिविभक्तस्य दक्षिणार्थे यो वैतादयः = तमामको गिरिः = पर्वतविशेषस्तेन विभक्तस्य कृतविभागस्य 'लवणजलपरिगयरस' लवणजलपरिगतस्य लवणजलेन = लवण समुद्रेन परिगतस्य = वेष्टितस्य 'छविकाल गुणक मजुलस' पडविधकाळ गुणक्रमयुक्तस्य-पविधस्य कालस्य वर्षा शरद हेमन्त शिशिरवसन्त ग्रीष्माभिधषड्ऋतुसमयस्य ये गुणाः कार्याणि नवलकुसुमविविधफलसमुदयादि रूपाणि, तेषां यः क्रमः यथोचितरूपेण भवनं तेन युक्तस्य समुपेतस्य एवंविधस्य 'अमरइस्स' अर्थ भरतस्य दक्षिण भरतस्य ' सामिया' स्वामिका: = अधिपतयः ' धीरा, धीराः शत्रुभिरपरिभवनीया: ' कित्ति पुरिसा कीर्तिपुरुषाः कीर्तिमधानाः पुरुषाः 'ओला' ओला= ओवेन प्रवाहेणाच्छिन्नं बलं येषां ते तथा अविच्छिन्न बला इत्यर्थः ' अबला' अतिबला : = अन्यबलान्यतिक्रान्ताः । ' अनिया ' अनिहताः = शत्रुशखाघातवर्जिताः एवंभूताः वलदेववासुदेवा अपि कामभोगवृप्ति रहिता एत्र मरणधर्ममुपनमन्तीति सम्बन्धः || ६ || सू० ॥
"
,
Acharya Shri Kailassagarsuri Gyanmandir
"
गिरिविभत्तस्स) दक्षिणार्ध में वैताढ्य पर्वतसे विभक्त हुए (लवणजलपरिगस्स ) लवण समुद्र से वेष्टित हुए तथा (छव्विहकालगुणकम्मतरस ) वर्षा, शरद, हेमन्त, शिशिर, वसन्त, ग्रीष्म, इन छह ऋतुरूप समय के नवीन पत्तों, कुसुमों, एवं फलों के आगमनरूप कार्यों के क्रम से युक्त बने हुए ऐसे ( अदभरहस्स) दक्षिण भरतके ये ( सामिया ) स्वामी होते हैं (धीरा) भी होते हैं अर्थात् शत्रुओं द्वारा अपरिभवनीय होते हैं। तथा ( किन्तिपुरिसा) कीर्ति ही है प्रधान जिन्होंकी ऐसे ये कीर्त्ति पुरुष होते हैं । ( ओहबला ) इनका बल कभी नष्ट नहीं होता है अतः ये ( अहवला) अविच्छिन्न बलवाले होते हैं,
८८
કસ
66
दाहिणगिरिविवत्तास" दक्षिणार्धभां वैताढ्य पर्वतथी विलात थयेस लवणजल परिगयास " दावायुसमुद्रश्री घेरापेक्षा तथा " छव्हिकाल गुणकमजुत्तस्सવર્ષો, શરત, હેમન્ત શિશિર, વસત અને ગ્રીષ્મ એ છએ ઋતુઆને અનુરૂપ નવીન પાન, ફૂલે, અને કળાના આગમનરૂપ કાર્યોથી યુક્ત બનેલ એવા अमरहस्य" दक्षिषु भारतनां तेथे “ सामिया " स्वाभी डे!य छे. " धीरा " તેએ ધીર હોય છે એટલે કે શત્રુ દ્વારા પરાજિત ડાય છે. તથા " कि. त्तिपुरिसा ” કીર્તિ જ પ્રધાન છે જેમની એવા કીતિપુરુષ હાય છે-કીર્તિ શાળી होय छे. " ओवला " तेमनुं जज उट्ठी नाश इवला "अविच्छिन्न जवाजा होय छे, तथा
यामतु' नथी तेथी तेथे “अ.
6"
प्र-५४
For Private And Personal Use Only
"
अहिया ” शत्रुभोनां शस्त्रोना