________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
प्रश्नव्याकरणसूत्रे
' गसेलकागणारामुन्नागमणाभिरामपरिमडियस्स । तत्र ग्रामाऽऽगरनगर
खेटकर्बटमडंबद्रोणमुखपत्तनाऽऽश्रमसंबाहाः = तत्र ग्रामः = ग्रसते बुद्धयादि गुणानिति ग्राम पोदरादित्वात्समारस्य मकारः । अन्ये संवाहपर्यन्ताः पूर्वस्मिन् चक्रवत्तिसूत्रे व्याख्यातपूर्वाः, तेषां यानि सहस्राणि तैः, थिमिय ' स्तिमिताः= खचक्रपरचक्रभयरहिताः 'निब्बुय' निर्वृताः सुशान्तचित्ताः तथा 'पमुइय' प्रमुदिताश्च-अतिप्रसन्ना ये जनास्तैः, तथा 'विविसस्सनिप्पज्जमाणमेइणी ' विविधसस्यनिष्पद्यमानमेदिनी-विविधानि सस्यानि-धान्यानि तैःनिष्पद्यमाना सम्पद्यमाना या 'मेइणी ' मेदिनी पृथिवी तया तथा 'सर' सरांसि-जलाशयविशेषाः, 'सरिय' सरितः नद्यः ' तलाग' तडाकाः महाजलाशयाः सैल ' शैलाः पर्वताः काणण' काननानि सामान्यक्षोपेतानि नगरासन्नवर्तिवनानि, आरामाः उतामण्डपायुपेतानि,राज्ञामन्तः पुरंधानानि उद्यानानि-विविधपादपकुसुमसमुल्लसितसर्वजनविहारोसंघाहसहस्तथिमिनिब्बुधप्पमुइयजण-विविहसस्सनिष्फन्जमाणमेइणिसर सरियतलागसेलका गण आरामुज्जागमणाभिरामपरिमंडियस) ग्राम आकर, नगर, खेट, कवर, मडंब, द्रोगमुख, पत्तन, आश्रम, संवाह इन सबकी हजारों की संख्यासे स्वचक्र एवं परचक्र के भयसे रहित ऐसे तथा जिनका चित्त सदा सुशान्त बना हुआ रहता है ऐसे अति प्रमुदित मनुष्यों से तथा विविध प्रकारको धान्य राशि जिसमें उत्पन्न होती है ऐसी मेदनीसे, तथा मनोहर जलाशय विशेषोंसे, नदियोंसे, तलावों से, पर्वतों से, सामान्यवृक्षोंसे युक्त, एवं नगरके पास रहे हुए ऐसे काननों(वनों) से तथा लतामण्डप आदि से युक्त ऐसे राजाओं के अन्तःपुरके उद्यानों से, तथा अनेक प्रकार के वृक्षोंसे एवं कुसुमों से समुल्लसित एवं सर्व जनों के विहार योग्य ऐसे उपवनों से परिमंडित हुए, तथा ( दाणिवे. दोणमुहपट्टणासमसंवाह-सहस्स-थिमिय-निव्वुयप्पमुइयजणविविहसस्स निष्फज्जमाण मेइणिसर-सरिय-तलाग-सेल-काणण-आरामुज्जाणमणाभिरामपरिमंडियस्स" गाभ, ४२ न॥२, पेट, ४॥2, भ, द्रोभुम, पत्तन, पाश्रम, सवाई, વગેરે હજારોની સંખ્યામાં તેઓની સત્તા નીચે હોય છે. સ્વચક અને પરચકના ભયથી રહિત તથા સદા શાંત અને અતિ આનંદિત ચિત્તવાળા મનુષ્યોથી, તથા વિવિધ પ્રકારના ધાન્ય રાશિ (ઢગલા) જેમાં ઉત્પન્ન થાય છે એવી ભૂમિથી તથા મનહર જળાશયોથી , નદીઓથી, તળાવોથી, પર્વતાથી. સામાન્ય વૃક્ષોથી નગરની પાસે આવેલાં કાનનેથી, તથા લતામંડ૫ આદિથી યુક્ત એવાં રાજાઓનાં અન્તઃપુરનાં ઉદ્યાનોથી, તથા અનેક પ્રકારનાં વૃક્ષેથી, અને વિકસિત કસમાંથી શોભતાં અને સર્વે લેકોને ફરવાને વેગ એવાં ઉપવનેથી વીંટળાયેલા, તથા
For Private And Personal Use Only